________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : सर्वजीव], ------------------ प्रति प्रति० [२], ------------------- मूलं [२५३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
ACOCACANCE
प्रत सूत्रांक
[२५३]
सुक्ष्मस्य जघन्यतोऽन्तर्महरी, तत कई भूयोऽपि बादरेषु कस्याप्यागमनात् , उत्कर्षतोऽसत्येयं कालं, असठया उत्सपिण्यवसपिण्यः । कालत: क्षेत्रतोऽसवयेया लोकाः, बादरस्य जघन्यतोऽन्तर्मुहूर्त, तदनन्तरं कस्यचिद् भूयोऽपि सूक्ष्भेषु गमनात् , उत्कर्पतोऽसयेयं । कालं, असङ्खये या उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽङ्गुलस्यासक्येयो भागः, एतावतः कालादूई नियोगक्षः संसारिणः सूक्ष्मेषु गमनात् , उभयप्रतिषेधवर्ती सिद्धः स च सायपर्यबसितः ॥ अन्तरचिन्तायां सूक्ष्मस्यान्तरं जघन्यतोऽन्तर्मुहूर्त उत्कर्षतोऽसहोयं । कालमसङ्खयेया उत्सपिण्यवसपिण्यः कालत: क्षेत्रतोऽङ्गुलस्यासोयो भागः, बादरकालस्य जघन्यत उत्कर्षतश्चैतावत्प्रमाणत्वात् । बादरस्यान्तरं जघन्येनान्तर्मुहू उत्कर्षतोऽसयेयं कालं, असक्वेया उत्सपिण्यवसपिण्यः कालत: क्षेत्रतोऽसङ्ख्यया लोकाः, सूक्ष्मस्य जघन्यत उत्कर्षतश्चैतावत्कालप्रमाणत्वात् , नोसूक्ष्मनोबादरस्य साद्यपर्यवसितस्य, हेतौ षष्ठी, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां । प्रायो दर्शन मिति न्यायात् , ततोऽयमर्थ:-साद्यपर्यवसितत्वान्नास्त्यन्तरमन्यथाऽपर्यवसितखायोगात् । अल्पबहुत्वचिन्तायां सर्वस्तोका | नोसूक्ष्मानोवादराः, सिद्धानामरूपत्वात् , तेभ्यो बादरा अनन्तगुणाः, वादरनिगोदजीवानां सिद्धेभ्योऽप्यनन्तत्वात् , तेभ्यः सूक्ष्मा । असज्ञापेयगुणाः, वादरनिगोदेभ्यः सूक्ष्मनिगोदानामसच्यातगुणत्वात् ॥
अहवा तिविहा सव्वजीव्वा पण्णता, तंजहा-सण्णी असण्णी नोसपणीनोअसण्णी, सन्नी भंते! कालओ०१, जह. अंतो० उक्को सागरोवमसतपुहत्तं सातिरेगं, असपणी जह. अंतो० उको० वणस्सतिकालो, मोसपणीनोअसण्णी साइए अपजवसिते। सपिणस्स अंतरं जह• अंतो० उको वणस्सतिकालो, असपिणस्स अंतरं जह० अंतो० उक्को सागरोक्मसयपुहुत्तं सातिरेगं,
दीप अनुक्रम [३७८]
RASACRE
~443~