________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [२], ------------------- मूलं [२५२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[२५२]
दीप अनुक्रम [३७७]
श्रीजीवा- जघन्यपदादुत्कृष्टपदमधिकमवसातव्यं, अन्यथोभयपदोपन्यासायोगास् , उभयप्रतिषेधवर्ती सिद्धः, स च सायपर्यवसितः । अन्तर-13९ प्रतिपत्ती जीवाभि चिन्तायां पर्याप्तकस्य जघन्यत उत्कर्षतश्चान्तर्मुहूर्तमन्तरं, अपर्याप्तकाल एव हि पर्याप्तकस्यान्तरं, अपर्याप्तककालश्च जघन्यत उत्कर्ष- सर्वजीव मलयगि- तश्चान्तर्मुहूर्त, अपर्याप्तकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षत: सागरोपमशतपृथक्त्वं सातिरेक, पर्याप्तककालस्य जघन्यत उत्कर्यंतश्चैताव- त्रैविध्ये रीयावृत्तिः प्रमाणवात् , नोपर्याप्तनोअपर्याप्तकस्य नास्त्यन्तरमपर्यवसितत्वात् ।। अल्पबहुखचिन्तायां सर्वस्तोका नोपर्याप्तकनोअपर्याप्तकाः, सि-18 पर्याप्तत्वा
विद्वानां शेषजीवापेक्षयाऽल्पलात्, अपर्याप्तका अनन्तगुणाः, निगोदजीवानामपर्याप्तानामनन्तानन्तानां सदा लभ्यमानत्वात् , तेभ्यः प. दि सुक्ष्म॥४४७॥ याप्रका: सायेयगुणाः, सूक्ष्मेष्वोचतोऽपर्याप्तकेभ्यः पर्याप्तकानां सङ्ख्येय गुणतयाऽवाप्यमानत्वात् ।।
त्वादि अहवा तिविहा सव्वजीवा पं० सं०-सुहुमा बायरा नोसुहमानोबायरा, सुहुमे णं भंते! सु- उद्देशः२ हमेति कालओ केवचिरं०१, जहण्णेणं अंतोमुहत्तं उक्कोसे असंखिज कालं पुढविकालो, वा
सू०२५२यरा जह• अंतो० उक्को० असंखिजं कालं असंखिजाओ उस्सप्पिणीओसप्पिणीओ कालओ खेतओ अंगुलस्स असंखिजहभागो, नोमुहुमनोवायरए साइए अपजवसिए, सुहुमस्स अंतरं वायरकालो, बायरस्स अंतरं सुहमकालो, तइयस्स नोमुहुमणोवायरस्स अंतरं नस्थि । अप्पाबहु० सम्वत्थोवा मोसुहमानोवायरा बायरा अणंतगुणा सुहमा असंखेजगुणा ॥
|| ४४७॥ 'अहवे'त्यादि, अथवा प्रकारान्तरेण सर्वजीवास्त्रिविधाः प्रज्ञप्तास्तद्यथा-सूक्ष्मा बादरा: नोसूक्ष्मानोबादराः । कायस्थितिचिन्तायांत
२५३
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~442