________________
आगम
(१४)
प्रत
सूत्रांक
[२५१]
दीप
अनुक्रम
[३७६ ]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:)
प्रतिपत्ति: [सर्वजीव],
------ प्रति。प्रति० [२],
- मूलं [२५१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
स्योत्कर्षतोऽप्येतावन्मात्रात्, तथा चाह- पृथिवीकालः पृथिव्यादिप्रत्येकशरीरकाल इत्यर्थः । संसारापरीत्तसूत्रेऽनाद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात्, अनादिसपर्यवसितस्य नास्त्यन्तरं संसारापरीतलापगमे पुनः संसारापरीतत्वस्यासम्भवात् नोपरीतनोअपरीतस्यापि सायपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहुत्वचिन्तायां सर्वस्तोकाः परीताः, कायपरीतानां संसारपरीत्तानां चाल्पत्वात् नोपरीत्तानो अपरीत्ता अनन्तगुणाः सिद्धानामनन्तलात्, अपरीता अनन्तगुणाः, कृष्णपाक्षिकाणामतिप्रभूतत्वात् ॥ अहवा तिविहा सव्यजीवा पं० तं०-पजत्तगा अपजसगा नोपजत्तगानोअपज्जतगा, पज्जत्तके णं भंते 10, जह० अंतो० उक्को० सागरोवमसतपुहुतं साइरेगं । अपजन्तगे णं भंते!, जह० अंतो० उक्को० अंतो० नोपज्जत्तणोअपलत्तए सातीए अपजवसिते । पज्जत्तगस्स अंतरं जह० अंतो० उक्को० अंतो०, अपजत्तगस्स जह० अंतो० उक्को० सागरोवमसयपुहुत्तं साइरेगं तइयरस णत्थि अंतरं । अप्पाबहु० सव्वत्थोवा नोपात्तगनोअपजत्तगा अपजत्तगा अनंतगुणा पजत्तगा संखिजगुणा (सू० २५२)
'अवेयादि, अथवा प्रकारान्तरेण सर्वजीवास्त्रिविधाः प्रज्ञप्तास्तद्यथा पर्याप्तका अपर्याप्तका नोपर्यातकानोअपर्याप्तकाञ्च तत्र पर्याप्तककायस्थितिचिन्तायां जघन्येनान्तर्मुहूर्त्त, अपर्याप्रकेभ्यः पर्याप्तेस्यान्तर्मुहूर्त्तत्परतोऽपर्याप्तकेषु भूयोऽपि गमनात् उत्कर्षतः सागरोपमश पृथक्त्वं सातिरेकं तत ऊर्द्ध नियमतोऽपर्यातकभावात्, लध्यपेक्षं चेदं सूत्रं तेनावान्तराले उपपातापर्यातकलेऽपि न कश्चिद्दोषः । अपर्याप्तकसूत्रे जघन्यतोऽप्यन्तर्मुहूर्त्तमुत्कर्षतोऽप्यन्तर्मुहूर्त्त, अपर्याप्तलब्धेर्जघन्यत उत्कर्षतश्चैतावन्मात्रकालखातू, नवरं
For P&Pealise Cinly
~441~