SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : सर्वजीव], ------------------ प्रति प्रति० [३], ------------------- मूलं [२५७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२५७] दीप अनुक्रम [३८२] भाषकवत, मनोयोगरहितवाग्योगवानेव वाग्योगी द्वीन्द्रियादिः, जघन्यत एक समयमुत्कर्षतोऽन्तर्मुहूर्त, एतदपि सूत्र विशिष्टबागद्रव्यग्रहणापेक्षमवसातव्यं, काययोगी वाग्योगमनोयोगविकल एकेन्द्रियादिः, जघन्यतोऽन्तर्मुहूर्त, द्वीन्द्रियादिभ्य उद्धृत्य पृथिव्यादिष्वन्तर्मुहूर्त स्थित्वा भूयः कस्यापि द्वीन्द्रियादिषु गमनात्, उत्कर्षतः प्रागुक्तस्वरूपो वनस्पतिकालः, अयोगी सिद्धः, स च साापर्यघ-12 सितः । अन्तरचिन्तायां मनोयोगिनोऽन्तरं जघन्येनान्तर्मुहूर्त, तत ऊ भूयो विशिष्टमनोयोग्यपुद्गलपहणसम्भवात् , उत्कर्पतो वन| पतिकालः, तावन्तं कालं स्थित्वा भूयो मनोयोगिष्वागमनसम्भवात् , एवं वाग्योगिनोऽपि जघन्यत उत्कर्षतश्चान्तरं भावनीय, औदा-1 रिककाययोगिनो जघन्यत एक समय, औदारिकलक्षणं कायमपेक्ष्यैतत्सूत्र, यतो द्विसामायिक्यामपान्तरालगतावेकः समयोऽन्तरं, | उत्कर्षतोऽन्तर्मुहूर्त, इदं हि सूत्रं परिपूर्णीदारिकशरीरपर्याप्तिपरिसमाप्त्यपेक्षं, तन्न विग्रहसमयादारभ्य यावदौदारिकशरीरपर्याप्तिपरिसमाप्तिस्तावदन्तर्मुहूर्त, तत उक्तमुत्कर्षतोऽन्तर्मुहूर्त, न चैतत्स्वमनीषिकाविजृम्भितं, यत्त आह चूर्णिकृत्-'कम्यजोगिस्स जहर एकं समयं, कहं ?, एकसामायिकविग्रहगतस्य, उकोसं अंतरं अंतोमुहुत्तं, विग्रहसमयादारभ्य औदारिकशरीरपर्याप्तकस्य यावदेवमन्तमुहूर्त द्रष्टव्य"मिति, सूत्राणि ह्यमूनि विचित्राभिप्रायतया दुर्लक्ष्याणीति सम्यक्संप्रदायादवसातव्यानि, सम्प्रदायश्च यथोक्तस्वरूप इति न काचिदनुपपत्तिः, न च सूत्राभिप्रायमज्ञात्वा अनुपपत्तिरुद्भावनीया, महाशातनायोगतो महाऽनर्थप्रसक्तेः, सूत्रकृतो हि भगवन्दो महीयांस:: प्रमाणीकृताश्च महीयस्तरैस्तत्कालवर्तिभिरन्यैर्विद्वद्भिस्ततो न तत्सूत्रेयु मनागप्यनुपपतिः, केवलं सम्प्रदायावसाये | यत्रो विधेयः, ये तु सूत्राभिप्रायमज्ञात्वा यथा कथञ्चिदनुपपत्तिमुद्भावयन्ते ते महतो महीयस आशातयन्तीति दीर्घतरसंसारभाजः, है आह च टीकाकार:-"एवं विचित्राणि सूत्राणि सम्बक्संप्रदायादवसेयानीत्यविज्ञाय तदभिप्रायं नानुपपत्तिचोदना कार्या, महाशा ~447
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy