________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [२], ------------------- मूलं [२५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२५०]
दीप अनुक्रम [३७५]
श्रीजीवा- पूर्वसम्यक्त्वप्रभावेन संसारस्य परित्तीकरणात् । सम्यग्मिध्याष्टिसूत्रे जचन्यतोऽप्यन्त मुहत्तमुत्कर्पतोऽप्यन्तर्मुहुर्त, सम्यग्मिध्यादर्शन- प्रतिपत्र जीवाभिनकालन्य स्वभावत एवैतावन्मात्रखात् , नवरं जघन्यपदाटुकृष्टपदमधिकमबसातव्यम् ।। साम्प्रतमन्तरमाह-सम्मदिद्विस्स णं भंते सर्वजीव मलयगि- इत्यादि प्रश्नसूत्र सुगर्म, भगवानाह-गौतम! सारापर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् , सादिसपर्यवसितमा जघन्येनान्तर्मुहूर्त, चरमेतर० रीयावृत्तिः सम्यक्त्वात् प्रतिपत्यान्तर्मुहून भूयः कस्यापि सम्यक्त्वप्रतिपत्तेः, उत्कर्षतोऽनन्तं कालं यावदपा पुलपरावर्तम् । मिथ्यादृष्टिसूत्रे- सम्यग्द
उनाद्यपर्यवसितस्य नास्वन्तरमपरित्यागात् , अनादिसपर्यवसितस्यापि नास्त्यन्तरं, अन्यथाऽनादिलायोगान् , सादिसपर्यवसितस्य ज-शयादि ॥४४५॥
धन्येनान्तर्मुहुर्तमुत्कर्पतः पट्पष्ठिः सागरोपमाणि सातिरेकाणि, सम्यग्दर्शनकाल एव हि मिन्यादर्शनम्प प्रायोऽन्तरं, सम्यग्दर्शन-8 उद्देशः२ कालच जघन्यत उत्कर्षतश्चैताबानिति । सम्यग्मिध्यादृष्टिसूत्रे जघन्यतोऽन्तर्मुदत्त, सम्यग्मिध्यादर्शनात् प्रतिपलान्तर्मुहू तेन भूवः सू०२५० कस्यापि सम्यग्मिध्यादर्शनभानान , उत्कर्षतोऽनन्त कालं यावदपार्द्ध पुद्गलपरावर्त देशोनं, यदि सम्यग्मिन्यादर्शनान प्रतिपतितस्य भूयः २५१
सम्यग्मिध्यादर्शनलाभलत एतावता कालेन नियमेन अन्यथा तु मुक्तिः । अल्पबहुल्यचिन्तायां सर्वतो का: सम्बग्मियादृष्टयः, तत्परिहै गामस्य लोककालतया पृच्छासमये तेषां स्तोकानामघाप्यमानखान, सम्यग्दृष्टयोऽनन्तगुणाः सिद्धानामनन्तखान, तेभ्यो मिथ्यादृष्टयोऽनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् तेषां च मियादृष्टिवान् ।।
अहवा तिविहा सध्यजीवा पण्णसा-परित्ता अपरित्ता नोपरित्तानोअपरिसा । परिसे गं भंते ! कालतो केवचिरं होति?, परित्ते दुविहे पण्णत्ते-कायपरिरो य संमारपरिसे च । कायपरित्ते णं भंते, जह अंतोनु उक्को असंवेनं कालं जाव असंवेझा लोगा । संसारपरित्ते पण
॥४४५॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~438~