SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : सर्वजीव], ------------------ प्रति प्रति० [२], ------------------- मूलं [२५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: - प्रत सूत्रांक [२५०] - सियस्स नत्थि अंतरं, सातीयस्स सपज्जवसियस जड अंतो० उको अणंतं कालं जाव अवहुं पोग्गलपरियई, मिच्छादिहिस्स अणाढीयस्स अपजवलियस्स णस्थि अंतरं, अणातीयस्स सपज्जवसियस्स नस्थि अंतरं, साइ यस्म सपजवमियरस जह० अंतो० उको छावहि सागरोवमाई सातिरेगाई, सम्मानिच्छादिहिस्स जह अंतो० उक्को० अणंतं कालं जाव अबह पोग्गलपरियह देसूर्ण । अप्पाबहरु सच्चस्थोवा सम्मामिच्छाविट्ठी सम्मदिही अणंतगुणा मिच्छादिट्टी अणंतगुणा ।। (मू०२५०) 'तत्थ ण जे ते' इत्यादि, शन ये एवमुक्तवन्तस्विविधाः सर्वजीचा: प्रज्ञापाले पत्रमुक्तयन्तस्तव्यथा-सम्बाहटयो निण्यादृष्टयः। सम्यग्मिध्यादृष्टयश्च, अमीपां शब्दार्थभावना प्राग्यन् ।। सम्प्रति कायस्थितिमाह-'सम्मदिट्टी णं भंते!' इत्यादि प्रशानूनं सुगम, भगवानाह-गौतम ! सम्यग्दृष्टिविविधः प्राप्तस्तद्यथा-सादिको वाऽपर्ववसित: भाविकसम्याष्टिः, सादिको वा सपर्यवसितः भायो- II पशमिकादिसम्यग्दर्शनी, सन योऽसौ मादिसपर्यवसितः स जमन्येनान्तर्मुटून, कर्मपरिणामस्य विचित्रत्वेनैतावतः कालाद्ध पुन-11 मिथ्यात्वगमनान् , उत्कर्षत: पट्पष्टिः सागरोपमाणि, नत क नियमतः प्रायोपशामिकसम्यग्दर्शनापगमान् । मिथ्याष्ट्रिय भास्त्र सुगर्ग, भगवानाह-गौतम ! मिथ्याधिविविधः प्रजातन्नदाथा-अनायपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसिनश्य, तत्र यो-11 | ऽसौ सादिसपर्यवसितः स जघन्येनान्तर्मुहूर्त, तावता कालेन पुनः कस्यापि सम्यग्दर्शनलाभान , उत्कपतोऽनन्तं कालं, अनन्ता उत्मपिण्य वसपिण्यः कालतः, क्षेत्रतोऽपा पुगलपरावत देशोनं, पूर्वप्रतिपत्र सम्यक्त्वस्यैतावत: कालादूई पुनरवश्यं सम्यादर्शनलाभान्, - दीप अनुक्रम [३७५] -- - - जी० ७५ ~437
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy