SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : सर्वजीव], ------------------ प्रति प्रति० [२], ------------------- मूलं [२५१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: -- प्रत सूत्रांक ute [२५१] भंते ! संसारपरित्तेत्ति कालओ केवचिरं होति?, जह अंतो० उक्को अर्णतं कालं जाव अवह पोग्गलपरियह देसूर्ण । अपरित्ते णं भंते !०, अपरित्ते दुविहे पणत्ते, कायअपरित्ते य संसारअपरित्ते य, कायअपरिसे णं जह० अंतो० उक्को० अणतं कालं, वणस्सतिकालो, संसारापरित्ते दविहे पण्णते-अणादीए या अपजयसिते अणादीए वा सपजवसिते. णोपरित्तेणोअपरित्ते सातीए अपज्जवसिते । कायपरिसस्म जहा अंतरं अंतो० उको० वणस्सतिकालो, संसारपरितस्स णस्थि अंतरं, कायापरित्तस्स जह० अंतो 'उको० असंखिनं कालं पुढविकालो । संसारापरित्तस्स अणाइयस्स अपजवसियस्स नस्थि अंतरं, अणाइयस् सपजवसियरस नस्थि अंतरं, णोपरीत्तनोअपरिसस्सवि णस्थि अंतरं । अप्पाबह सव्यस्थोवा परित्ता णोपरिसानोअप. रित्ता अनंतगुणा अपरित्ता अनंतगुणा (म०२५१) ___ 'अहवे'त्यादि, अथवा सर्वजीवास्विविधाः प्रशनालयथा-परीक्षा अपरीता नोपरित्तानोअपरीतः ।। सम्बति कायस्थितिचिन्ता-13 परीत्तविषयं प्रश्नसूत्रं सुगम, भगबानाह-गौतम! परीतो द्विविध: प्रज्ञमस्तद्यथा-कायपरीत्त: संसारपरीतञ्च, कायपरीत्तो नाम प्रत्येकसरीरी, संसारपरीतोऽपार्द्धपुद्गलपरावर्तान्त:संसारः, तत्र कायपरीतविपयं प्रभसून सुगमं, भगवानाह-गौतम! जघन्येनान्तर्मु-11 हूर्त, स च साधारणेभ्यः परीसेवन्तर्मुहूर्त खित्वा पुनः साधारणेपु गच्छतो वेदितव्यः, उत्कर्षतोऽसहयेयं कालं, असशपया उत्स-1 प्पिण्यवसप्पिण्यः कालतः, क्षेत्रतोऽसयेया लोकाः, तथा चाह-पृथिवीकाल:, किमुक्त भवति -पृथिव्यादिप्रत्येकशरीरकालः, तत दीप अनुक्रम [३७६] -20* k Fo-2 ~439~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy