SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [१], ------------------- मूलं [२४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२४७] 6-4-5 दीप अनुक्रम [३७२] प्यन्तरं तावदिति । केवल्याहारकप्रअसूत्रं सुगम, भगवानाह-गौतम! अजघन्योत्कर्षेण त्रयः समयाः, केवल्याहारको हि सयोगिभ वस्थकेवली, तस्य चानाहारकत्वं त्रीनेव समयान् यथोक्तं प्रागित्यन्तरं केवल्याहारकस्य तावदिति ।। सन्प्रत्यनाहारकस्यान्तरं चिचिन्त६ यिपुः प्रथमतश्छद्मस्थानाहारकस्याह-छउमधाणाहारयस्स णं भंते!' इत्यादि प्रभसूत्रं सुगर्म, भगवानाह-गौतम! जघन्येन ४ क्षुल्लकभवग्रहणं द्विसमयोन, उत्कर्षतोऽसयेयं कालं यावदङ्गुलस्यासस्येवो भागः, यावानेव हि छदास्थाहारकस्य कालस्तावानेव छद्मस्थानाहारकस्यान्तरं, छदास्थाहारकस्य च जघन्यतः कालोऽन्तर्मुहूर्तमुत्कर्षतोऽसयेया उत्सपिण्यवसपिण्यः कालतः, क्षेत्रतोऽङ्गलस्यासोयो भागः, एतावन्तं कालं सततमविग्रहेणोत्पादसम्भवान् , ततश्छद्मस्थानाहारकस्य जघन्यत उत्कर्षतश्चैतावदन्तरमिति । अथ स्थाने २ कभवग्रहणमित्युक्तं तत्र क्षुहकभवग्रहणमिति कः शब्दार्थः १, उच्यते, क्षुलं लघु स्तोकमित्येकोऽर्थः क्षुलमेव भुतक-एकायुष्कसंवेदनकालो भवस्तस्य महणं-संबन्धनं भवग्रहणं, क्षुल्लकं च तद्भवग्रहणं च क्षुलकभवग्रहणं, तञ्चाबलिकातश्चिन्त्यमानं षट्पञ्चाशदधिकमावलिकाशतद्वयं, अथैकस्मिन आनप्राणे कियन्ति क्षुकभवग्रहणानि भवन्ति ?, उरूयते, किश्चित्समधिकानि सप्तदश, कथमिति दुच्यते-इह मुहूर्तमध्ये सर्वस रूपया पश्चषष्टिः सहस्राणि पश्च शतानि षट्त्रिंशानि क्षुल्लकभवग्रहणानां भवन्ति, यत उक्तं चूणा"पन्न हिसहस्साई पंचेष सया हवंति छत्तीसा । खुडागभवग्गणा हवंति अंतोमुहुर्तमि ॥१॥" आनप्राणाश्च मुहू बीणि सहस्राणि सप्त | शतानि त्रिसप्तत्यधिकानि, उक्तश्च-"तिन्नि सहस्सा सत्त य सयाई तेवत्तरं च ऊसासा । एस मुहुत्तो भणिओ सव्वेहिं अशंतनाणीहि ॥१॥" ततोऽत्र त्रैराशिककर्मावतारः, यदि त्रिसप्तत्यधिकसप्तशतोत्तरैत्रिभिः सहस्रैरुच्छासानां पञ्चषष्टिः सहस्राणि पञ्च शतानि षट्त्रिंशानि क्षुल्लकभवग्रहणानां भवन्ति तत एकेनोउछासेन किं लभामहे ?, राशित्रयस्थापना-३७७३।६५५३६।१। अत्रान्त्य ~431
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy