________________
आगम
(१४)
प्रत
सूत्रांक
[२४७]
दीप
अनुक्रम [३७२]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ (मूलं + वृत्ति:) प्रतिपत्ति: [सर्वजीव], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रति० प्रति०] [१],
• मूलं [ २४७]
श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः
॥ ४४१ ॥
उत्कर्षतो द्वौ समयौ त्रिसामयिक्वा एव विग्रहगतेर्बाहुल्येनाश्रयणात्, आह च चूर्णिकृत् – “यद्यपि भगवत्यां चतुःसामयि कोऽनाहारक उक्तस्तथाऽप्यत्र नाङ्गीक्रियते, कदाचित्कोऽसौ भावो येन, बाहुल्यमेवाङ्गीक्रियते, बाहुल्याच समयद्वयमेवे "ति केवल्यनाहारकसूत्रं पाठसिद्धं, भगवानाह - गौतम ! केवल्यनाहारको द्विविधः प्रज्ञतस्तद्यथा भवस्थ केवल्यनाहारकः सिद्धकेवल्यनाहा| रकः || 'सिद्ध केवलिअणाहारए णं भंते!' इत्यादि प्रनसूत्रं सुगमं, भगवानाह - गौतम! सादिकापर्यवसितः सिद्धस्य साद्यपर्यव- 3 सिततयाऽनाहारकत्वस्यापि तद्विशिष्टस्य तथाभावात् || 'भवत्थकेवलि अणाहारए णं भंते!' इत्यादि सूत्रं सुगमं, भगवानाह - गौतम ! भवस्थ केवल्यनाहारको द्विविधः प्रप्तः सयोगिभवस्य केवल्यनाहारको ऽयोगिभवस्य केवल्यनाहारकञ्च तत्रायोगिभवस्य केवल्यनाहारकप्र असूनं सुगमं, भगवानाह - गौतम! जघन्येनाप्यन्तर्मुहूर्त्त मुस्कर्षतोऽप्यन्तर्मुहूर्त्त, अयोगिलं नाम हि शैलेश्यवस्था तस्यां निय| मादनाहारक औदारिकादिकाययोगाभावात्, शैलेश्यवस्था च जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्त, नवरं जघन्यपदादुत्कृष्टमधिकमवसेयं, अन्यथोभयपदोपन्यासायोगात् । 'सजोगिभवत्थ केवलिअणाहारए णं भंते!" इत्यादि प्रह्मसूत्रं सुगमं भगवानाह - गौतम! अ जघन्योत्कर्षेण त्रयः समयाः, ते चाष्टसामयिक केवलिसमुदूघातावस्थायां तृतीयचतुर्थपथामरूपाः तेषु केवलकार्म्मणकाययोगभावात्, उक्तञ्च कार्म्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्माद्भवत्यनाहारको नियमान् ।। १ ।।” साम्प्रतमन्तरं चिन्तयन्नाह - 'छउमत्याहारयस्स णं भंते!' इत्यादि, छद्मस्थाहारकस्य भवन्त ! अन्तरं कालतः कियभिरं भवति ?, भगवानाह - गौतम! जघन्येनैकं समयमुत्कर्षतो द्वौ समयौ, याबानेव हि कालो जघन्यत उत्कर्षतच छद्मस्थानाहारकस्य तावानाहारकस्यान्तरकाल:, स च कालो जघन्येनैकः समयः उत्कर्षतो बाहुल्यमङ्गीकृत्य व्यवहियमाणायां त्रिसामयिक्यां विग्रहगतौ द्वौ समयावित्याहारकस्या
For P&Praise Cinly
९ प्रतिपत्तौ
सर्वजीव
आहारके
तरस्थि
त्यादि
उद्देशः २
सू० २४७
~430~
॥ ४४१ ॥
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते— एता प्रतिपतौ न कोऽपि उद्देशकः वर्तते, तत् कारणात् अत्र “उद्देशः २" इति निरर्थकम् मुद्रितं