________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [१], ------------------- मूलं [२४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [२४७]
दीप
श्रीजीवा- राशिना एककलक्षणेन मध्यराशेर्गुणानाजातः स तावानेव, एकेन गुणितं तदेव भवतीति न्यायात् , तत आवेन राशिना भागहरणं, ४९ प्रतिपत्ती जीवाभि लब्धाः सप्तदश क्षुल्लकभवाः, शेषास्वंशास्तिष्ठन्ति तत्र त्रयोदश शतानि पञ्चनयत्यधिकानि, उक्तञ्च-सत्तरस भवग्गणा खुट्टाण | सर्वजीव मलयगि-1 भवंति आणुपाणुमि । तेरस चेव सयाई पंचाणइ चेव अंसाणं ॥ १॥" अर्थतायरिंशै: कियत्य आवलिका लभ्यन्ते, पुण्यते, स-
1 क्षुल्लकमरीयावृत्तिःमधिकचतुर्नवतिः, तथाहि-पट्पञ्चाशदधिकेन शतद्वयेनावलिकानां त्रयोदश शतानि पचनवतानि गुण्यन्ते, जातानि त्रीणि लक्षाणि वप्ररूपणा
सप्तपञ्चाशत्सहस्राणि शतमेकं विंशत्यधिकं ३५७१२०, छेदराशि: स एव ३७७३, लब्धा चतुर्नयतिरावलिकाः, शेपास्त्वंशा आब॥४४२॥
लिकायास्तिष्ठन्ति चतुर्विंशतिः शतानि अष्टपश्चाशानि, छेदः स एव 101 एवं यदा एकस्मिन्नानप्राणे आवलिका: सहयातुमिप्यन्ते तदा सप्तदश द्वाभ्यां पद्पश्चाशदधिकाभ्यां शताभ्यां गुज्यन्ते, गुणयित्वा चोपरितनाश्चतुर्नवतिरावलिकाः प्रक्षिप्यन्ते, मत आवलि-1 कानां चतुश्चलारिंशत् शतानि पट्चत्वारिंशानि भवन्ति, उक्तच-"एको उ आणुपाणू चोयालीसं सया उ छायाला । आवलियपमाणेणं अगंतनाणीहि निदिहो ॥१॥" यदि पुनर्मुहूर्ते आवलिकाः सल्यातुमिप्यन्ते तत एतान्येव चतुश्चत्वारिंशच्छतानि त्रिसप्त-18 ४ा त्यधिकानि भवन्तीति सप्तविच्छ शसैखिसप्तत्यधिकैर्गुण्यन्ते, जाता एका कोटी सप्तपष्ठिः शतसहस्राणि चतुःसप्ततिः सहस्राणि सप्त-18
शतानि अष्टाप चाशदधिकानि १६७७४४५८, येऽपि चावलिकाया अंशाश्चतुर्विशतिशतानि अनुपश्चाशदधिकानि २४५८ तेऽपि | मुहूर्त्तगतोच्छासराशिना ३७७३ गुण्यन्ते, अस्वैव छेदस्य ते अंशा इत्याबलिकानयनाय तेनैव भागो हियते, लब्धास्तावत्य एबावलिकाश्चतुर्विशतिशतान्यष्टापञ्चाशानि २४५८, तानि मूलराशौ प्रक्षिप्यन्ते, जाता मूलराशिरेका कोटिः सप्तपष्टिलक्षाः सप्तसप्ततिः सहसाणि द्वे शते षोडशोत्तरे, एतावत्य आवलिका मुहूर्ते भवन्ति, यदिका मुहूर्चगतानां क्षुल्लकभवग्रहणानां पञ्चषष्टिः सहस्राणि पञ्च
-9-%
*-3
अनुक्रम [३७२]
॥४४२
Jaixi
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~432