SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [१], ------------------- मूलं [२४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: % % % प्रत सूत्रांक % % [२४६] % दीप अनुक्रम [३७१] कालत: क्षेत्रतोऽपाद्ध पुनलपरावर्त देशोनं, सम्बग्दृष्टेः सम्यक्त्वात्प्रतिपतितस्यैतावन्तं कालं मिध्यात्वमनुभूय तदनन्तरमवश्यं सम्यक्वासाइनान् । 'अण्णाणिस्स णं भंते !' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम ! अनाथपर्यवसितस्य नास्त्यन्तरं, अपर्यवसितवादेव, अनादिसपर्यवसितस्यापि नास्त्यन्तरं अवाप्नकेवलज्ञानस्य प्रतिपाताभावान् , सादिसपर्यवसानस्य जघन्येनान्तर्मुहुर्त, जघन्यस्य सम्यग्दर्शनकालस्वैतावन्मात्रत्वात् , उरकर्पतः षट्पष्टिः सागरोपमाणि सातिरेकाणि, एतावतोऽपि कालादू सम्यग्दर्शनप्रतिपाते सत्य-१ ज्ञानभावात् । अल्पबहुखसूत्र प्राग्वत् । प्रकारान्तरेण वैविध्यमाह-'अहवेत्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-साकारोपयुक्ताश्च अनाकारोपयुक्तान, सम्प्रति कायस्थितिमाह-'सागारोव उत्ताणं भंते !' इह छद्मस्था एव सर्वजीवा विवक्षिता न केवलिनोऽपि 'विचित्रत्वात् सूत्रगते'रिति द्वयानामपि कायस्थितावन्तरे च जघन्यत उत्कर्षतश्रान्तर्मुहूर्त, अन्यथा केवलिनामुपयोगस्य | साकारस्यानाकारस्य चैकसामयिकत्वात् कायस्थितावन्तरे चैकसामयिकोऽप्युच्येत । अल्पबहुत्वचिन्तायां सर्वस्तोका अनाकारोपयुक्ताः, अनाकारोपयोगस्य स्तोककालतया पुच्छासमये तेषां स्तोकानामेवावाप्यमानत्वात् , साकारोपयुक्ताः सशपेयगुणाः, अनाकारोपयोगाद्धातः साकारोपयोगाद्धायाः सहयगुणलात् ॥ अहवा दुविहा सम्बजीचा पण्णत्ता, तंजहा-आहारगा चेव अणाहारगा चेव ॥ आहारए णं भंते! जाव केवचिरं होति?, गोयमा! आहारए दविहे पण्णत्ते, तंजहा-छउमत्थआहारए य केवलिआहारए य, छउमत्थआहारए णं जाव केवचिरं होति?, गोयमा! जहण्णेणं खुड्डागं भवग्गहणं दुसमऊणं उको० असंखेनं कालं जाव काल खेत्तओ अंगुलस्स असंखेजतिभागं । ~427
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy