________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [१], ------------------- मूलं [२४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [२४६]
सू०२४६
दीप अनुक्रम [३७१]
श्रीजीवा- कायस्थितिमाह-'णाणी ण'मित्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! ज्ञानी द्विविधः प्राप्तस्तद्यथा-सादिको वाऽपर्यवसित:, प्रतिपत्ता जीवाभिम स च केवली केवलज्ञानस्य साद्यसपर्यवसितत्वात् , सादिको वा सपर्यवसितो मतिज्ञानादिमान , मतिज्ञानादीनां उपस्थिकतया सादि- सर्वजीव मलयगि- सपर्यवसितत्वात् , 'तत्थ ण नित्यादि, तत्र योऽसौ सादिकः सपर्यवसितः स जघन्येनान्तर्मुहूर्त, सम्यक्रवस्य जघन्यत एतावन्मात्र- ज्ञानिस्थिरीयावृत्तिः | कालत्वात् सम्यक्त्ववतश्च ज्ञानिलात् , यथोक्तम्- सम्यग्दृष्टानं मिथ्यालेविपर्यास" इति, उत्कर्पतः षट्पष्ट्रिः सागरोपमाणि सा-3 त्यादिः
तिरेकाणि, सम्यग्दर्शनकालस्याप्युस्कर्षत एतावन्मात्रलात् , अप्रतिपतितसम्यक्त्वस्य विजयादिगमनश्रवणाग, तथा च भाष्यम्- उद्देशः २ ॥४३९॥
"दो बारे विजयाइसु गयरस तिन्निऽजुए अहव ताई । अइरेगं नरमवियं नाणाजीवाण सम्बद्धा ॥ १॥" [द्वौ वारौ विजयादिषु गत-181 |स्य अथवा श्रीनच्युने तानि । अतिरेको नरभविक नानाजीवानां सर्वीद्धा ॥१॥] 'अण्णाणी णं भंते! इत्यादि प्रश्नसूत्रं सुगम,. भगवानाह-गौतम! अज्ञानी त्रिविधः प्रज्ञप्तस्तद्यथा-अनादिको वाऽपर्यवसितः अनादिको वा सपर्यवसितः सादिको वा सपर्यवसितः, तत्रानापर्यवसितो यो न जातुचिदपि सिद्धिं गन्ता, अनादिसपर्यवलितो योऽनादिमिश्याइष्टिः सम्यक्षमासायाप्रतिपतितसम्यकरण एव क्षपकणि प्रतिपत्स्यते, सादिसपर्यवसितः सम्यग्रष्ठिभूखा जातमिध्यादृष्टिः, स जपम्येनान्तर्मुहूर्त सम्यक्वात् प्रतिपत्य पुनरन्तमुंहून कस्यापि सम्यग्दर्शनावाप्निसम्भवान् , उत्कणानन्त कालं, अनन्ता उत्सपिण्यवसापिण्यः कालत: क्षेत्रतोऽपाई पुद्गलपरावर्त देशोनं ।। साम्प्रतमन्तरं प्रतिपादयति–णाणिस्स णं भंते !' इत्यादि, ज्ञानिनो भदन्त ! अन्तरं कालत: कियचिरं भवति । भगवानाह-गौतम! सादिकल्यापर्यवसितस्य नास्त्यन्तरं, अपर्यवसितत्वेन सदा तद्भावापरित्यागान , सादिकस्य सपर्यवसितस्य जघन्य-1।। ॥४३९॥ | तोऽन्तर्मुहूर्त, एतावता मिथ्यादर्शनकालेन व्यवधानेन भूयोऽपि ज्ञानभावान , उत्कर्षेण अनन्त कालं, अनन्ना उत्सर्पिण्यवसापिण्यः।
EKEN
-
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~426