SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति: [सर्वजीव], ------------------ प्रति प्रति. [१], ------------------- मूलं [२४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः ॥४४०॥ प्रतिपत्तौ सर्वजीव आहारकेतरस्थित्यादि उद्देशः२ सू०२४७ [२४७] केवलि आहारए णं जाच केवचिरं होइ ?, गोयमा! जह• अंतोमु० उको० देसूणा पुब्बकोडी॥ अणाहारए णं भंते ! केवचिरं०?, गोषमा! अणाहारण दुधिहे पण्णत्ते, तंजहा-छउमस्थअणाहारए य केवलिअणाहारए य, छउमत्थअणाहारए णं जाव केवचिरं होति ?, गोयमा! जहणणं एकं समयं उकस्सेणं दो समया । केवलि अणाहारए दुविहे पण्णत्ते, तंजहा-सिद्धकेवलिअणाहारए य भवत्थकेवलिअणाहारए य । सिद्धकेवलियणाहारए भंते ! कालओ केवचिरं होति?, सातिए अपजवसिए । भवत्यकेवलियणाहारए णं भंते! कइविहे पपणते?, भवस्थकेवलिया दुविहे पण्णरो-सजोगिभवत्थकेवलिअणाहारए य अजोगिभवत्थकेवलिअणाहारए य । सजोगिभवस्थकेवलिअणाहारए ण भंते! कालओ केवचिरं?, अजहणमणुकोसेणं तिपिण समया। अजोगिभवत्थकेवलि० जह अंतो० उक्को० अंतोमुहुत्तं ॥ छउमस्थ आहारगस्स केवतियं कालं अंतरं?, गोयमा! जहाणेणं एक समयं उक्को दो समया। केवलिआहारगस्स अंतरं अजहण्णमणुकोसेणं तिणि समया ॥ छउमत्थअणाहारगस्स अंतरं जहन्नेणं खुडागभवग्गणं दुसमऊणं. उक० असंखेज़ कालं जाव अंगुलस्स असंखेजतिभागं। सिहकेवलिअणाहारगस्स सातीयस्स अपज्जवसियस्स णस्थि अंतरं । सजोगिभवत्थकेवलिअणाहारगस्स जह अंतो० उक्कोसेणवि, अ दीप अनुक्रम [३७२] 35-%C4%95% 26-2-5 हा॥४४॥ अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं ~428
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy