________________
आगम
(१४)
प्रत
सूत्रांक
[२४५]
दीप
अनुक्रम
[ ३७०]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:)
------ प्रति० प्रति० [१],
• मूलं [ २४५]
प्रतिपत्ति: [सर्वजीव], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
भव्यो मुक्तिगामी पूर्वमप्रतिपन्नोपशमश्रेणिः, सादिसपर्यवसितः पूर्व प्रतिपश्नोपशम श्रेणि:, उपशमश्रेणि प्रतिपद्य वेदोपशमोत्तरकालावेदकत्वमनुभूय श्रेणिसमामौ भवक्षयादपान्तराले मरणतो वा प्रतिपततो वेदोदये पुनः सवेदकलोपपत्तेः, तत्र योऽसौ सादिसपर्यवसितो जघन्येनान्तर्मुहूर्त्त श्रेणिसमाप्तौ सवेदकत्वे सति पुनरन्तर्मुहूर्त्तेन श्रेणिप्रतिपत्ताववेदकत्वभावात्, आह- किमेकस्मिन् जन्मनि वेलाद्वयमुपशमश्रेणिलाभो भवति ? यदेवमुच्यते, सत्यमेतद्भवति, तथा चाह मूलटीकाकारः - "जैकस्मिन् जन्मनि उपशमश्रेणिः क्षपकश्रेणिच जायते, उपशमश्रेणिद्वयं तु भवत्येवे"ति, तत एवमुपपद्यते - जघन्येनान्तर्मुहूर्त्तमुक्कर्पतोऽनन्तं कालं तमेव कालक्षेत्राभ्यां निरूपयतिअनन्वा उत्सर्पिण्यवसविण्यः एपा काढतो मार्गेणा, क्षेत्रतोऽपापुद्रपरावर्त्त देशोनम् एतावतः कालादु पूर्वप्रतिपन्नोपशमश्रेणेरवश्यं मुक्तयासन्नतया श्रेणिप्रतिपत्ताववेदकत्वभावान् ॥ 'अवेदए णं भंते!' इत्यादि प्रभसूत्रं पाठसिद्धं भगवानाह - गौतम! अवेदको द्विविधः प्रज्ञप्तस्तद्यथा-सादिको वाऽपर्यवसितः [समयानन्तरं] क्षीणवेदः, सादिको वा सपर्यवसित-उपशान्तवेदः, तत्र योऽसौ सादिसपर्यवसितोऽवेदकः स च जघन्येनैकं समयं, उपशमश्रेणि प्रतिपन्नस्त्व वेदोपशमसमयानन्वरेऽपि मरणे पुनः सवेदकत्वोपपत्तेः, उत्क तोऽन्तर्मुहूर्त्तमुपशान्तवेदश्रेणि कालं तत ऊर्जा श्रेणेः प्रतिपतने नियमतः सवेदकत्वभावात् । अन्तरं प्रतिपिपादयिपुराह – 'सवेदगरस णं भंते!' इत्यादि प्रभसूत्रं सुगमं, भगवानाह गौतम ! अनादिकस्यापर्यवसितस्य सवेदकस्य नास्त्यन्तरं, अपर्यवसिततया सदा सद्भावापरित्यागात्, अनादिकस्य सपर्यवसितस्यापि नास्यन्तरं, अनादिसपर्यवसितो पान्तराले उपशमश्रेणिमप्रतिपद्य भावी क्षीणवेदो न च क्षीणवेदस्य पुनः सवेदकत्वं प्रतिपाताभावान्, सादिकस्य सपर्यवसितस्य सवेदकस्य जघन्येनैकं समयमन्तरं, द्वितीययारमुपशमश्रेणिं प्रतिपन्नस्य वेदोपशमसमयानन्तरं कस्यापि मरणसम्भवान्, उत्कर्षेणान्तर्मुहूर्त्त द्वितीयं वारमुपशमश्रेणि प्रतिपन्नस्योपशा
For P&Pase City
~423~