________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [१], ------------------- मूलं [२४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२४५]
दीप अनुक्रम [३७०]
श्रीजीवा-दन्तवेदस्य श्रेणिसमानरूईपुनः सवेदकलभावान् । अवेदकसूत्रे सादिकस्यापर्यवसितस्थावेदकस्य नास्त्यन्तर, क्षीणवेदस्य पुनः सवेद-१९प्रतिपत्तौ जीवाभि वाभावान् , वेदानां निर्मूलकाकपितत्वात् , सादिकस्य सपर्यवसिवस्व जबन्धनान्तर्मुहूर्त, उपशमणिसमाप्तौ सवेदकले सति पुनर- सर्वजीवामलयगि- न्तर्मुहूसेनोपशमणिलाभतोऽवेदकत्वोपपत्तेः, उत्कर्पतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसापिण्यः कालतः, क्षेत्रतोऽपापुद्गलपराव भिगमे से
देशोनं, एकवारमुपश्रेणि प्रतिपद्य तत्रावेदको भूत्वा श्रेणिसमाती सवेदकले सति पुनरेतावता कालेन श्रेणिप्रतिपत्ताबवेदकल्योपपत्तेः ।।हन्द्रियका
अल्पबहुपमाह-एएसिणं भंते ! जीवा' इत्यादि पूर्ववत् ।। प्रकारान्तरेण वैविध्यमाह-'अहवे'त्यादि, अथवा द्विविधाः सर्व-नायवेदकषा॥४३८॥ जीवाः प्रज्ञप्तासयथा-सकपायिकाच अपायिकाच, सह कपाया येषां वै ते सकपायाः त एव सकपायिकाः, प्राकृतत्वान्
स्थायलेश्याइकप्रत्ययः, एवं न विद्यन्ते कषाया येषां ते अकपाया: २ एवाकपायिकाः ।। सन्प्रति कायस्थितिमाह-'सकसाइयस्से यादि, सक- भेदादि
पायिकस्य त्रिविधत्यापि संचिट्ठणा कायस्थितिरन्तरं च यथा सवेदकस्य, अपायिकस्य द्विविधभेदस्यापि कायस्थितिरन्तरं च यथा-1 उद्देशः२ 81वेदकस्य, सौवम्-सिक साइए णं भंते! सकसाइयत्ति कालतो केवचिर होइ?, गोयमा! सकसाइए तिविहे पन्नत्ते, तंजहा--अणा-11 सू०२४५ हाइए वा अपजबसिए अगाइए या सपजवसिए साइए वा सपनबसिए, तस्थ जे से साइए सपज्जवसिए से जहण्णेणं अंतोमुहुत्तं उको-18
सेणं अणतं कालं अर्णता ओसप्पिणि उस्सप्पिणीओ कालतो खेततो अवडपोग्गलपरियटुं देसूर्ण, अकसाइए णं भंते! अकसाइयत्ति | कालओ केवचिरं होइ?, गोषमा! अकसाइए दुविहे पन्नत्ते, तंजा-साइए वा अपजवसिए साइए वा सपजवसिए, तत्थ णं जे साइए सपज्जवसिए से जहण्णेणं एक समय उकोसणं अंतोमुहुन्तं । सकसाइनस्ल गं भंते ! अंतरं कालतो केवचिरं होइ?, गोयमा! ॥४२८ ।। अणाइयस्स अपञ्चवसियम चस्थि अंतरं, अणाश्यम्स सपजवसियस्त नस्थि अंतरं, साइयस्स सपजवसियस्स जहण्णेणं एक समय।
-%%AKRAM.
165
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~424