________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : सर्वजीव], ------------------ प्रति प्रति० [१], ------------------- मूलं [२४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२४५]
न्द्रियका
|यलेश्या
दीप अनुक्रम [३७०]
श्रीजीवा
यके तहेव भाणियब्वे ॥ अहवा दुविहा सधजीवा-सलेसा य अलेसा य जहा असिद्धा प्रतिपत्ती जीवाभि. सिद्धा, सब्वत्थोवा अलेसा सलेसा अणंतगुणा (सू०२४५)
सर्वजीवामलयगि- अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-सेन्द्रियाश्च अनिन्द्रियाश्च, तब सेन्द्रियाः-संसारिणः अनिन्द्रिया:-सिद्धाः, उपाधिमे-18
| भिगमे सेरीयावृत्तिः दात्पुथगुपन्यासः । एवं सकायिकादिध्वपि भावनीयं, बत्र सेन्द्रियस्य कायस्थितिरन्तरं चासिद्धवद्वक्तव्यं, अनिन्द्रियस्य सिद्धवत् ,
तथैवम्-'सइंदिए भंते ! सइंदियत्ति कालतो केवचिरं होइ?, गोयमा! सईदिए दुविहे पन्नते, तंजहा-अणाइए वा अपज्जवसिएशायवेदकपा॥४३७॥
अणाइए वा सपजाबसिए, अणिदिए गं भंते ! अणिदिएत्ति कालतो केवचिरं होइ?, गोयमा! साइए अपजवसिए, सइंदियस्स गं
भंते ! कालओ केवचिरं अंतरं होइ?, गोयमा! अणाइयस्स अपनवसियस नथि अंतरं, अणाइअस्स सपजव सिवस्स नथि अंतरं, अ- भेदादि पाणिदियस्स णं भंते ! अंतरं कालतो केवचिरं होई, गोबमा ! साइयस्स अपजबसियस्स नस्थि अंतर' इति, अल्पबहुखसूत्र पूर्ववदावनीय काउद्देशः २ |एवं कायस्थित्यन्तराल्पबहुलसूत्राणि सकायिकाकायिकविषयाणि सयोग्ययोगिविषयाण्यपि भावयितव्यानि, तचैवम्-'अहवा दुबिहा सू० २४५ सब्यजीवा पण्णता, तंजहा-सकाइया चेव अकाइया चेष, एवं सजोगी चेव अजोगी चेव तहेब, एवं सलेस्सा व अलेस्सा घेवY ससरीरा चेव असरीरा चेव संचिट्ठणं अंतर अप्पाबहुयं जहा सकाइयाणं ।' भूयः प्रकारान्तरेण द्वैविध्यमाह-'अहवेत्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-सवेदकाच अवेदकाश्च । तत्र सवेदकस्य कायस्थितिमाह-सवेदए णं भंते!' इत्यादि प्रभसूत्रं
सुगर्म, भगवानाह-गौतम! सवेदकत्रिविधः प्रज्ञप्तस्तद्यथा-अनाद्यपर्ववसितः अनादिसपर्यवसितः सादिसपर्ववसितश, तत्रानाद्यप- ४३७॥ Bार्यवसितोऽभब्यो भन्यो वा तथाविधसामय्यभावान्मुक्तिमगन्ता, उक्तञ्च-भव्वावि न सिग्नंति केई" इत्यादि, अनादिसपर्यवसितो
REACOCCA
JamacharinI
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~422