SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [१], ------------------- मूलं [२४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: 4 - प्रत सूत्रांक [२४४] दीप अनुक्रम [३६९] श्रीजीवा- बद्धभष्टप्रकारं कर्म भात-भस्मीकृत बस्ते सिद्धाः, पृपोरादित्वादिष्टरूपनिष्पतिः, निर्दग्धकम्मन्धना मुक्ता इत्यर्थः, 'असिद्धाः सं- प्रतिपत्तो जीवाभि सारिणः, चशब्दो स्वगतानेकभेदसंदर्शनायौँ । सम्प्रति सिद्धव कायस्थितिमाह---'सिद्धे 'मित्यादि, सिद्धो भदन्त ! सिद्ध इति- सर्वजीवामलयगि- सिद्धलेन कालत: कियविरं भवति ?, भगवानाह-गौतम! सिद्धः सादिको उपर्यवसितः, तत्र सादिता संसारविप्रमुक्तिसमये सिद्ध-11 भिगमे सिरीयावृत्तिःकालभावात् , अपर्यवसितता सिद्धत्वकयुत्तेरसम्भवान् ।। असिद्धविषयं प्रभसूर्य भुगम, भगवानाह-गौतम! असिद्धो द्विविधः प्राप- विविध प्रमाद्धासिद्धहस्ताथा-अनादिकोऽपर्यवसितः अनादिकः सपर्यवलितः, तत्र यो न जातुचिदपि सेत्स्यति अभव्यत्वात्तथाविधसामन्यभावाद्वार | भेदादि ॥४३६ ॥ सोडनाद्यपर्यवसितः, यस्तु सिद्धिं गतः सोऽनादिसपर्यवसितः ।। साम्यतनन्तरं विचिन्तयिपुराह-'सिद्धस्स णं भंतें' इत्यादि । | उद्देशः२ प्रभसूत्रं मुगम, भगवानाह-गौतम! सिद्धस्य सादिकस्यापर्यवसितस्य नास्त्यन्तरम् , अत्र 'निमित्तकारणहेतुपु सर्वासां विभक्तीनां | सू०२४४ सपायो दर्शन मिति न्यायान् हेतौ पष्टी, तनोऽयमर्थ:-यमासिद्धः सादिरपर्यवसितस्तस्मानास्त्यन्तरम् , अन्यथाऽपर्यवसितत्वायोगात् ।। असिद्धसूत्रे असिद्धस्यानादिकस्यापर्यवसितस्य नास्त्यन्तरम्, अपर्यवसितत्वादेवासिद्धत्वाच्चुतेः, अनादिकसपर्यवसितस्यापि नास्त्यन्तरं, भूयोऽसिद्धबायोगान् । साम्प्रतीतेपामेवाल्पवहुवमाह-एएसि 'मित्यादि प्रश्नमूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाः । सिद्धाः असिद्धा अनन्तगुणाः, निगोदजीवानामतिप्रभूतत्वान् ।। अहवा दुविहा सब्बजीवा पणत्ता, तंजहा-सइंदिया चेव अणिंदिया चेव । सइंदिए णं भंते ! कालतो केवचिरं होइ?, गोयमा! सइंदिए दुविहे पत्ते-अणातीए वा अपजवसिए अणाईए ॥४३६॥ वा सपजवसिए, अणिदिए सातीए वा अपज्जवसिए, दोपहवि अंतरं नत्थि। सव्वत्थोवा अणि अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं ~420
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy