________________
आगम
(१४)
प्रत
सूत्रांक [२४४]
दीप
अनुक्रम
[३६९]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:)
------ प्रति० प्रति० [१],
• मूलं [२४४]
प्रतिपत्ति: [सर्वजीव], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
तदेवमुक्तः संसारसमापन्नजीवाभिगमः, साम्प्रतं संसारासंसारसमापन्नजीवाभिगमनभिधित्सुराह—
से किं तं सवजीवाभिगमे ?, सब्बजीवेसु णं इमाओ णव पडिवत्तीओ एवमाहिति एगे एवमाहंसु - दुविहा सब्बजीवा पण्णत्ता जाय दसविहा सव्वजीवा पण्णत्ता ॥ तत्थ जे ते एवमाहंस दुबिहा सब्बजीवा पण्णसा ते एवमाहंसु, तंजहा- सिद्धा य असिद्धाय इति ॥ सिद्धे णं भंते । सिद्धेति कालतो केवचिरं होति ?, गोयमा! साती अपज्जवसिए | असिद्धे णं भंते! असिद्धेत्ति ?, गोयमा ! असिद्धे दुबिहे पण्णत्ते, तंजहा अणाइए वा अपजयसिए अणातीए वा सपज्जबसिए । सिद्धस्स णं भंते! केवतिकालं अंतरं होनि?, गोयमा! सानियस्स अपजयferre पस्थि अंतरं ।। असिद्धस्स णं भंते! केवइयं अंतरं होइ ?, गोयमा! अणातियस्स अपजयसियस्स णत्थि अंतरं, अणातियस्स सपज्जबसियस्स णत्थि अंतरं । एएसि णं भंते! सिद्धाणं असिद्धाण य कयरे २१, गोयमा । सव्वत्थोवा सिद्धा असिद्धा अनंतगुणा (सू० २४४ )
'से किं तमित्यादि, अथ कोऽसौ सर्वजीवाभिगम: १, सर्वजीवाः संसारिमुक्तभेदाः, गुरुराह - 'सब्यजीवेसु णमित्यादि, सर्वजीवेषु सामान्येन 'एता:' अनन्तरं वक्ष्यमाणा नव प्रतिपत्तयः 'एवम्' अनन्तरमुपदश्यमानेन प्रकारेणाख्यायन्ते ता एवाह-एके एवमुक्तवन्तो द्विविधाः सर्वजीवाः प्रज्ञताः, एक एवमुक्तवन्तस्त्रिविधाः सर्वजीवाः प्रज्ञप्राः एवं यावदेके एवमुक्तवन्तो दशविधाः सर्वजीवाः प्रज्ञप्ताः ॥ 'तत्थे'त्यादि, तन ये ते एवमुक्तवन्तो द्विविधाः सर्वजीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तयथा - सिद्धाश्रासिद्धाच, सितं
अथ सर्वजीव प्रतिपत्तिः १ [दद्विविधा] आरब्धाः
~419~