SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [९], --------------------- उद्देशक: 1, --------------------- मूलं [२४३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२४३] दीप अनुक्रम [३६८] श्रीजीवा- नुष्पवेन्द्रियाणां बहुखचिन्तायामिव भावनीया, तेभ्योऽप्रथमसमपैकेन्द्रिया अनन्तगुणा बनस्पतिजीवानामनन्तत्वात् ॥ साम्प्रतमेकेजीवाभिन्द्रियादीनां प्रत्येकं प्रथमसमयाप्रथमसमयानां परस्परमल्पबहु बमभिनित्सुः प्रथमत एकेन्द्रियाणां तावदाह-एएसि णं भंते !' इ- पधमलममलयगि- यादि प्रभसूत्रं सुगम, भगवानाइ-गौतम! सर्वस्तोकाः प्रथमसमयकेन्द्रियाः, अल्पानामे कस्मिन् समये द्वीन्द्रियादिभ्य आगतानामु- यकादीना रीयावृत्तिःपादान , तेभ्योऽप्रथमसमयैकेन्द्रिया अनन्तगुणा बनस्पतीनामनन्तत्यान् । द्वीन्द्रियसूत्रे सर्वस्तोकाः प्रथमसमयद्वीन्द्रिया अप्रथमसस- स्थितिका दायद्वीन्द्रिया असहयगुणाः, द्वीन्द्रियाणां सर्वसङ्ख्ययाऽध्यसवातवान्, एवं त्रिचतुष्पञ्चेन्द्रियसूत्राण्यपि वक्तव्यानि ॥ साम्प्रतमेतेषां 6 यस्थित्य॥ ४३५॥ दशानामपि परस्परमल्यवहुलमाह-एएसि 'मित्यादि प्रशसूत्रं सुगम, भगवानाह-गौतम! सर्वलोकाः प्रथमसमयपञ्चेन्द्रियाः, न्तराल्पहातेभ्यः प्रथमसमयचतुरिन्द्रिया विशेषाधिकाः, तेभ्यः प्रथमसमवत्रीन्द्रिया विशेषाधिकाः, तेभ्यः प्रथमसमबद्रीन्द्रिया विशेषाधिकाः, बहुत्वानि दातेभ्यः प्रथमसमपैकेन्द्रिया विशेषाधिकाः, अत्र युक्तिः प्रथमाल्पबहुववन् , तेभ्योऽपधगलमयपधेन्द्रिया अमवेयगुणाः, अप्रथमसम- उद्देशः २ कायैकेन्द्रिया दि द्वीन्द्रियादिभ्य उद्ध्यैकेन्द्रियभवप्रथमसमये वर्तमानास्ते च स्तोका एव, पोन्द्रियात्मप्रश्रमसमयवर्तिनश्चिरकालावस्था- सू०२४३ ४ वितया गतिचतुष्टये ऽप्यतिप्रभूतास्ततोऽसहयेषगुणाः, तेभ्योऽप्रथमसमयचतुरिन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयत्रीन्द्रिया विशे पाधिकाः, तेभ्योऽप्रथमसमयद्वीन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमवैकेन्द्रिया अनन्तगुणाः, अत्र युक्तिद्वितीयाल्पबहलबत् , उपसं-1 हारमाह-'सेत्तं दसविहा संसारसमापन्ना जीया' । मूलोपसंहारमाह-'सेत्तं संसारसमापन्नजीवाभिगमे ।। इति श्रीमलयनि-11 हारिविरचितायां जीवाभिगमटीकायां दुशविधप्रतिपत्ति: समाप्रा ।। तत्समाप्तौ च समाप्तः संसारसमापन्न जीवाभिगमः ।। ॥४३५॥ - अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं अत्र नवमी "दशविधा" प्रतिपत्ति: परिसमाप्ता: ~418~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy