SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [२४३] दीप अनुक्रम [३६८] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ /२ (मूलं + वृत्तिः ) प्रतिपत्ति: [९], उद्देशक: [-], मूलं [ २४३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः Ja emri थमसमयद्वीन्द्रियस्य जघन्येनान्तरं द्वे क्षुल्लकभवग्रहणे समयोने, तद्यथा - एकं द्वीन्द्रियक्षुल्लक भवग्रहणमेव प्रथमसमयोनं, द्वितीयं स म्पूर्ण मेत्रै केन्द्रिय त्रीन्द्रियाद्यन्यतमक्षुद्धकभवग्रहणं, (मिति, एवं प्रयमसमवत्रिचतु चेन्द्रियाणामप्यन्तरं वेदितव्यं अप्रथमसमयदीन्द्रि यस्य जघन्येनान्तरं क्षुद्धकभत्र ग्रहणं समयाधिकं तच्चै केन्द्रियादिषु) [एवं नयत्रीन्द्रिय मुलकभत्रं स्थिला भूयो द्वीन्द्रियत्वेनोत्पन्नस्व प्रथमसमयातिक्रमे वेदितव्यं उत्कर्षतोऽनन्तं कालमनन्ता उत्सवसविण्यः कालतः क्षेत्रतोऽनन्ता छोका असङ्ख्याः पुलपरावर्त्ताः, ते च पुगलपरावर्त्ता आवलिकाया असल्येयो भागः, एतावांचं द्वीन्द्रियभवादुद्धृतावन्तं कालं वनस्पतिषु स्थित्वा भूयो द्वीन्द्रियलेनोत्पन्नस्य प्रथमसमयातिक्रमे भावनीयः एवमप्रथमसमवत्रिचतुष्यचेन्द्रियाणामपि जघन्यमुत्कृष्टुं चान्तरं वक्तव्यं, भावनाये सारेण स्वयं भावनीया | साम्प्रतमेतेषाम केन्द्रियादिप्रथमसमानां परमत्वमाह - 'एएसि णमित्यादि प्रनसूत्रं सुगर्भ, भगवानाह - गौतम! सर्वखोकाः प्रथमसमयय चेन्द्रियाः, अल्पानामेवैकस्मिन् समये तेषामुत्पादान् तेभ्यः प्रथमसमयचतुरिन्द्रिया विशेषाधिकाः प्रभूतानां तेषामेकस्मिन् समये उत्पादसम्भवात् तेभ्यः प्रथमसमयत्रीन्द्रिया विशेषाधिकाः प्रभूततराणां देवः कल्लिन समये उत्पादान् सेभ्यः प्रथमसमबद्धीन्द्रिया विशेषाधिकाः प्रभूतानां तेषामेकस्मिन् समये उत्पादान् तेभ्यः प्रथमसमये केन्द्रिया विशेषाधिकाः, इह ये प्रीन्द्रियादिभ्य उडूल एकेन्द्रियत्वेनोत्पद्यन्ते त एवं प्रथमे समये वर्त्तमानाः प्रथमसमये केन्द्रिया ये नेच प्रथमसमयीन्द्रियेभ्यो विशेषाधिका एव नासङ्ख्या नानन्तगुणा इति । साम्प्रतम प्रथमसमयानामेतेषाम रुपबहुत्वमाह - 'पलि ण'मित्यादि प्रभसूत्रं सुगमं, भगवानाह - गौतम ! सर्वस्तोका श्रमसमयपश्चेन्द्रियाः, तेभ्योऽप्रथमसमय चतुरिन्द्रिया विशेषाधिकाः, ते स्वोऽप्रथमसमन्त्रीन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयद्वीन्द्रियाविशेपावकाः अत्र युक्तिर्नवविधप्रतिपत्तो सामान्यतो द्वित्रिच For P&Praise City ~ 417 ~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy