________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [९], --------------------- उद्देशक: -,--------------------- मूलं [२४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
*%%85%2-%
प्रत
सूत्रांक [२४३]
-
बहुत्वानि
--
दीप अनुक्रम [३६८]
श्रीजीवा- -गौतम! एक समयं तत ऊर्द्ध प्रथमसमयलायोगात् , एवं प्रथमसमवतीन्द्रियादिवपि वाच्यं । अप्रथमसमवैकेन्द्रियसूत्रे जवन्यतः ९ प्रतिपत्ती जीवाभिनवलकमवयहणं समयोनं, तत ऊर्द्ध मन्यत्र कल्याप्युत्पादान , उत्कर्पतोऽनन्त कालं, अनन्ता उत्सपिण्यवसपिण्यः कालतः, क्षेत्रतोऽनन्ता प्रथमसममलयगि-16लोका असोयाः पुद्गलपरावर्ताः, ते च पुद्गलपरावर्ता आवलिकाया असायो भागः, एतावन्तं कालं बनस्पतिष्ववस्वानसंभवान ।। यकादीना रीयावृत्तिः अप्रथमसमयद्वीन्द्रियसूत्रे जघन्यं तथैव, उत्कर्षत: सोयं कालं, तत ऊर्द्धभवश्य मुद्वर्तनाद्, एवमप्रथमसमयत्रिचतुरिन्द्रियसूत्रे अपि व- स्थितिकाक्तव्ये, अप्रथमसमयपोन्द्रियसूत्रे जपन्य तथैव, उत्कर्षतः सातिरेक सागरोपमसहस्र, देवादिभवभ्रमणस्य सातत्येनोकर्पतोऽप्ये-
11 | यस्थित्य॥४३४॥
| तावत्कालप्रमाणत्वात् ॥ साम्प्रतमन्तरं चिचिन्तयिषुराह-'पढमसमये'त्यादि, प्रथमसमयै केन्द्रियस्य भदन्त ! अन्तरं कालतः कियशिरंभ |न्तराल्पभवति ?, भगवानाह-गौतम! जघन्यतो वे क्षुलकभवग्रहणे समयोने, ते च क्षुल्लकभवग्रहणे द्वीन्द्रियादिभवग्रह्णव्यवधानतः पुनरेके-14 न्द्रियेष्वेयोत्पद्यमानस्यावसातव्ये, तथाहि-एक प्रथमसमयोनमेकेन्द्रियक्षुल्लकभवग्रहणमेव, द्वितीयं संपूर्णमेव द्वीन्द्रियाद्यन्यत्तमक्षुल्लक-IM
| उद्देशः२ भवग्रहणमिति, उत्कर्पतो वनस्पतिकालः, स चानन्ता उत्सपिण्यवसापिण्यः कालतः क्षेत्रतोऽनन्ता लोका: असहया: पुद्गलपरा- |सू०२४३ वर्ताः, ते च पुनलपरावर्सा आवलिकाया असल्येयो भाग इत्येवंस्वरूपः, तथाहि-एतावन्तं हि कालं सोऽप्रथमसमयो नतु प्रथमसमयः, ततो श्रीन्द्रियादिषु क्षुल्लकभवमहणमवस्थायैकेन्द्रियलेनोत्पद्यमानः प्रथमे समये प्रथमसमय इति भवत्युत्कर्षतो वनस्पतिकालोऽ-16 न्तरं, अप्रथमसमयैकेन्द्रियस्य जघन्यमन्तरं क्षुल्लकभवग्रहणं समयाधिकं, तचैकेन्द्रियभवगतचरमसमय स्याप्यप्रथमसमयत्वात्तत्र मृतस्य | द्वीन्द्रियादिक्षुलकभवग्रहणेन व्यवधाने सति भूय एकेन्द्रियलेनोत्पन्नस्य प्रथमसमयातिकमे बेदितव्यं, एतावन्तं कालमप्रथमसमयान्तर-1
।।४३४॥ भावात् , उत्कर्पतो वे सागरोपमसहस्रे सायेयवर्षांभ्यधिके, द्वीन्द्रियादिभवभ्रमणस्योत्कर्षतोऽपि सातयेनैतावन्तं कालं सम्भवान् , प्र
+-
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~416~