SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [९], ---------------------उद्देशक:-1.--------------------- मलं [२४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२४३] अपढमसमयएगिदिया अणतगुणा ।। (सू० २४३) । सेतं दसविहा संसारसमावण्णगा जीवा पण्णत्ता, सेत्तं संसारसमावण्णगजीवाभिगमे ।। 'तत्थेत्यादि, तत्र ये ते एवमुक्तवन्तो दशविधा: संसारसमापन्ना जीवाः प्रज्ञापाले एवमुक्तवन्तस्तद्यथा-प्रथमसमयकेन्द्रिया अप्रथमसमयैकेन्द्रियाः प्रथमसमयद्वीन्द्रिया अप्रथमसमयद्वीन्द्रियाः प्रथमसमयत्रीन्द्रिया अप्रथमसमयत्रीन्द्रियाः प्रथमसमयचतुरिन्द्रिया अप्रथमसमयचतुरिन्द्रियाः प्रथमसमयपश्चेन्द्रिया अप्रथमसमयपञ्चेन्द्रिया: प्रथमसमयाप्रथमसमयव्याख्यानं पूर्ववत्। साम्प्रतमेतेपामेच दशानां क्रमेण स्थिति निरूपयति-पढमसमये त्यादि, प्रथमसमयैकेन्द्रियस्य भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, भगवानाह-गौतम! एकं समय, द्वितीयादिषु समयेषु प्रथमसमयस्त्वविशेषणस्यायोगात् , एवं प्रथमसमयद्वीन्द्रियादिसूत्रेष्वपि वक्तव्यं, अप्रथमसमयैकेन्द्रियसूत्रे जघन्यतः क्षुल्लकभवपाहणं-षट्पश्चाशदधिकावलिकाशतद्वयप्रमाणं समयोनं, समयोनता प्रथमसमयेऽप्रथमसमयथायोगात् , उत्कर्षतो द्वाविंशतिवर्षसहस्राणि समयोनानि, प्रथमसमयेन हीनत्वात् , अप्रथमसमयद्वीन्द्रियसूत्रे जघन्यं पूर्ववन् , उत्कर्षतो द्वादश संवत्सरा: समयोना: अप्रथमसमयत्रीन्द्रियसूत्रेऽपि जघन्य तथैव, उत्कर्षत एकोनपञ्चाशद्वानिन्दिवानि समयोनानि, अप्रथमसमयचतुरिन्द्रियसूत्रेऽपि जघन्यं तथैव, उत्कर्षतः षण्मासा: समयोनाः, अप्रधासमयपश्चेन्द्रियसूत्रे जघन्यं प्राग्वत् , उत्कर्षतस्त्रयविंशत्सागरोपमाणि समयोनानि, समयोनता सर्वत्रापि प्रथमसमयेन हीना प्रतिपत्तव्या । साम्प्रतमेतेषां क्रमेण कायस्थितिमाह-पढमसमये' इत्यादि, प्रथमसमयैकेन्द्रियो भदन्त ! प्रथमसमयकेन्द्रिय इति-प्रथमसमय केन्द्रियलेन कालत: 'कियश्चिरं कियन्तं कालं याबद्भपति ?, भगवानाह दीप अनुक्रम [३६८] ~415
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy