________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [८], --------------------- उद्देशक: -,--------------------- मूलं [२४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
काकाशप्रदेशप्रमाणलात , तेभ्यो वनस्पतिकायिका अनन्तगुणा:, अनन्त लोकाकाशप्रदेशप्रमाणत्वात् , उपसंहारमाह-'सेत्त'भित्यादि मुगमम् ॥ इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां अष्टम्यां प्रतिपत्ती नवविधप्रतिपत्तिः समाता ॥
प्रत सूत्रांक
[२४२]
दीप
अनुक्रम [३६७]
अथ नवमी प्रतिपत्तिः उक्ता नवविधप्रतिपत्तिः, सम्प्रति क्रमप्रानां दशविधप्रतिपत्ति प्रतिपादयति
तत्य ण जे ते एवमाहंसदसविधा संसारसमावण्णगा जीवा ते एवमाहंसु तंजहा-पदमसमयएगिदिया अपढमसमयएगिदिया पढमसमयवेइंदिया अपढमसमयबेईदिया जाव पढमसमयपंचिंदिया अपढमसमयपंचिंदिया, पढमसमयएगिदियस्स णं भंते! केवतियं कालं ठिती पपणता? गोयमा! जहणणेणं एक समयं 'उको एक, अपढ मसमयएगिदियस्स जहणेणं खुट्टागं भवरगहणं समऊणं उको बावीसं वाससहस्साई समऊणाई, एवं सब्बसिं पढमसमयिकाणं जहपणेणं एको समओ उकोसेणं एक्को समओ, अपदमा जहपणेणं खुड्डागं भवग्गहर्ण समऊणं उक्कोसेणं जा जस्स ठिती सा समऊणा जाव पंचिंदियाणं तेत्तीसं सागरोवमाई समऊणाई ।।संचिट्ठणा पढमसमयस्स जहपणेणं एक समयं उकोसेणं एक समयं, अपढमसमयकाणं जहण्णेण खुट्टागं भवग्गहणं समजणं
जी०७३
अब अष्टमी "नवविधा प्रतिपत्ति: परिसमाप्ता: अथ नवमी "दशविधा" प्रतिपत्ति: आरब्धा:
~4134