SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [८], ---------------------उद्देशक:-1.--------------------- मलं [२४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२४२] दीप अनुक्रम [३६७] श्रीजीवा- सयेया लोकाः, एवमप्लेजोवायुकायिकानामपि द्रष्टव्यं, वनस्पतिकायिकस्यानन्तं कालमनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽनन्ता प्रतिपत्ती जीवाभि- लोका: असयेयाः पुद्गलपरावर्ताः आवलिकाया असहाययो भागः, द्वीन्द्रियस्य सायं कालं, एवं श्रीन्द्रियस्य चतुरिन्द्रिय पञ्चेन्द्रि- पृथ्वीकामलयगि- यस्य च सागरोपमसहसं सातिरेकम् ।। साम्प्रतमन्तरप्रतिपादनार्थमाह-'पुढविकाइयस्स णमित्यादि, पृथिवीकायिकस्य भदन्त ! अ-INयादिस्थिरीयावृत्तिः दन्तरं कालत: किचचिरं भवति?, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्तम् , अन्यत्रान्तर्मुहूर्त स्थित्वा भूयः पृथिवीकायिकखेन कखा- त्यादि प्युत्पादान , उत्कर्षतोऽनन्तं कालमनन्ता उत्सर्पिण्यवसपिण्यः कालत: क्षेत्रतोऽनन्ता लोका: असोयाः पुद्गलपरावर्ताः, ते च पुल- उद्देशः२ ॥४३२॥ परावा आवलिकाया असायो भागः, पृथिवीकायादुद्धृत्य वनस्पतिष्येतावन्तं कालं कस्याप्यवस्थानसम्भवात् , एवमतेजोषाधुद्वित्रिच-18 सू०२४२ नुष्पञ्चेन्द्रियाणामपि वक्तव्यं, वनस्पतिकायिकस्य जघन्यतोऽन्तर्मुहूर्त, तद्भावना प्रागिव, उत्कर्षतोऽसहयेयं कालमसङ्ख्येया उत्सर्पिण्य-16 बसपिण्यः कालत: क्षेत्रतोऽसहाया लोकाः, शेषकायेपूरकर्पतोऽप्येतावन्तं कालमवस्थानसम्भवात् ॥ साम्प्रतमेतेपामरूपबहुखमाह|४|'एएसि णमित्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोका: पञ्चेन्द्रियाः सहधेययोजनकोटीकोटीप्रमाणविष्कम्भसूचीप्रमिहातप्रतरासयेयभागवयंसहयोगिगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यश्चतुरिन्द्रिया विशेषाधिकाः, विष्कम्भसूच्यास्तेषां प्रभूतस ययोजनकोटीकोटीप्रमाणत्वात् , तेभ्योऽपि त्रीन्द्रिया विशेषाधिकाः, वेषां विष्कम्भसूच्याः प्रभूततरसपेययोजनकोटीकोटीप्रमाण-11 1४त्वात् , तेभ्यो द्वीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भसूच्याः प्रभूततमसहयेययोजनकोटीकोटीप्रमाणयात, तेभ्यस्तेजस्कायिका अस श्वेयगुणाः, असहयेयलोकाकाशप्रदेशप्रमाणत्वान् , तेभ्यः पृथिवीकायिका विशेषाधिकाः, प्रभूतास पेयलोकाकाशप्रदेशप्रमाणत्वात् , ॥४३२॥ तेभ्योऽकायिका विशेषाधिकाः, प्रभूततरासयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यो वायुकायिका विशेषाधिकाः, प्रभूततमासहसेयलो P rastaaryaim अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं ~412~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy