________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [५], --------------------- उद्देशक: ], --------------------- मूलं [२३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[२३९]
दीप
श्रीजीवा- द्रव्यार्थतयाऽसययगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थतया सोयगुणाः, कारणं पूर्ववद् ऊर्जा, प्रदेशार्थतया सर्वस्तोका५प्रतिपत्ती जीवाभिवादरनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया, द्रव्याणां स्तोकत्वात् , तेभ्यो यादरनिगोदजीवा अपर्याप्पा: प्रदेशार्थतयाऽसपेयगुणाः, द्रव्या- निगोदामलयगि-हाणामसपेयगुणत्वात् , एवं तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसाध्ये यगुणाः, तेभ्यः सूक्ष्मनिगोदजीवा: पर्याप्ताः प्रदे-13धिकारः रीयावृत्तिःशार्थतया सोयगुणाः, द्रव्यार्थप्रदेशार्थतथा सर्वस्तोका बादरनिगोदजीवा: पर्याप्ता द्रव्यार्थतया, तेभ्यो बादरनिगोदजीया अपर्याप्ता उद्देशः२
द्रव्यार्थतयाऽसोयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसवयेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवा: पर्याप्ता द्रव्यार्थ-1 सू०२३९ ॥४२६॥ तया सहयेयगुणाः, तेभ्यो बादरनिगोदजीवा: पर्याप्ताः प्रदेशार्थतयाऽसोगुणाः, प्रतिबादरनिगोदपर्याप्त जीवमसषयानां लोकाकाशन-
11 देशप्रमाणानां प्रदेशानां भावात् , तेभ्यः वादरनिगोदजीया अपर्याप्ताः प्रदेशार्थतयाऽसय गुणाः पादरनिगोदापनिभ्यो बादरनिगो-16. पदपर्याप्तानामसङ्ख्यातगुणत्वात् , तेभ्यः सूक्ष्मनिगोदजीवा अपर्यातकाः प्रदेशार्थवयाऽसवये पगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः । ४प्रदेशार्थतयाऽसवयेयगुणाः, भावना प्रागिव ।। सम्प्रति सूक्ष्मवादरपर्याप्तापर्यावनिगोदनिगोदजीवानां द्रव्यार्थप्रदेशार्थोभयातया परस्परमबाल्पबहुत्वमाह-एएसि णमित्यादि प्रभसूत्र सुगम, भगवानाह-गौतम! सर्बस्तोका पादरनिगोदाः पर्यामा द्रव्यार्थतया, तेभ्यो बादहारनिगोदा अपर्याप्ता द्रव्यातयाऽसयगुणाः तेभ्यः सूक्ष्मनिगोदा अपर्याप्ता द्रव्यार्थतयाऽसङ्ख्येवगुणाः, तेभ्यः सूक्ष्मनिगोदा: पर्याप्ता
द्रव्यार्थवया सरेयगुणाः, अत्र सर्वत्रापि युक्तिः प्रागुक्तव, सूक्ष्मनिगोदेभ्यः पर्याप्तेभ्यो द्रव्यार्थतया बादरनिगोदजीवाः पर्याप्त अन-| हन्तगुणाः, एकैकस्मिन् निगोदेऽनन्तानां जीवानां भावात् , तेभ्यो बादरनिगोदजीवा: अपर्याप्ता द्रव्यार्थतयाऽसहयगुणा: निगोदानाम-16
सङ्ख्यातत्वात् , एवं तेभ्यः सूक्ष्मनिगोदजीया अपर्याप्ता द्रव्यार्थतयाऽसपेयगुणा: तेभ्यः सूक्ष्मनिगोदजीवा: पर्याप्ता द्रव्यार्थतया स
अनुक्रम [३६४]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~400