________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [५], ---------------------उद्देशक:-1.--------------------- मलं [२३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
4%-ex
[२३९]
वेयगुणाः, प्रदेशार्थतथा सर्वस्तोका बादरनिगोदजीवाः पर्याप्तका: प्रदेशार्थतया निगोदानां स्तोकलात् , तेभ्यो बादरनिगोदजीवा अपर्याप्ताः प्रदेशातयाऽसालयेयगुणाः निगोदानामसोयगुणत्वात् , एवं तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसहयगुणाः, Mतेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया सोयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवेभ्यः पर्याप्तेभ्यो पादरनिगोदाः पर्याप्ताः प्रदेशा-18 ४ तयाऽनन्तगुणाः, एकैकस्य निगोदस्थानन्ताणुकानन्तस्कन्धनिष्पन्नत्वात् , तेभ्यो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसाव्येयगुणाः एकैकवादरपर्याप्त निगोदनिश्रया समयाऽतीताना बादरपर्याप्त निगोदानामुत्पादात् , तेभ्यः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसपा-1
तगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ताः प्रदेशार्थतया सोयगुणाः, द्रव्यार्थप्रदेशार्थतया सर्वतोका बादरनिगोदाः पर्याप्त द्रग्यार्थतया, ५ तेभ्यो बादरनिगोदा अपर्याप्ता द्रव्यार्थतयाऽसपेयगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ता द्रव्यार्थतयाऽसोयगुणाः, तेभ्यः सूक्ष्मनि-13 & गोदाः पर्याप्ता द्रव्यार्थतथा सहयगुणाः, अन्न युक्तिर्निगोदानां द्रव्यार्थतया चिन्तायामिव, तेभ्यः सूक्ष्मनिगोदेभ्यः पर्याप्तभ्यो पादर-11 निगोदजीवाः पर्याप्ता द्रव्यार्थतयाऽनन्तगुणाः प्रतिवादरनिगोदमनन्तानां जीवानां भावात् , तेभ्यो बादरनिगोदजीवा अपर्याप्ता द्रव्या
तयाऽसवयेवगुणाः, तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता द्रव्यार्थत वाऽसहयेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थतया सहयगुणाः, मन्त्र युक्तिर्निगोदजीवानां द्रव्यार्थतया चिन्तायामिव, तेभ्यः सूक्ष्मनिगोदजीवेभ्यः पर्याप्तेभ्यो द्रव्यार्थतया चिन्तितेभ्यो। वादरनिगोदजीवाः पर्याप्ताः प्रदेशार्थतयाऽसहयगुणाः प्रतिबादरनिगोदपर्याप्तजीवमसह्यपेयाना लोकाकाशप्रदेशप्रमाणाना प्रदेशानां । भावात् , वेभ्यो बादरनिगोदजीवा अपर्याप्ता: प्रदेशार्थतयाऽसपेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया सहोयगुणाः, युक्तिरत्र निगोदजीवानां प्रदेशार्थवया सोयगुणचिन्तावामिव, तेभ्यः सूक्ष्म निगोदजीवेभ्यः पर्याप्तेभ्यः प्रदेशार्थतया चिन्वि
दीप अनुक्रम [३६४]
%
A2%
जी०७२
~401