________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [५], ---------------------उद्देशक:-1.--------------------- मलं [२३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
*
**-
प्रत सूत्रांक
-*--*
*-
[२३९]
-**
सत्यादि प्रभसूत्र सुगर्म, भगवानाह-गौतम! सर्वस्तोका बादरनिगोदा मूलकन्दादिगताः पर्याप्तका द्रव्या/तया, प्रतिनियतक्षेत्रवर्तिलात् , है तेभ्यो बादरनिगोदा अपर्याप्तका द्रव्यार्थतयाऽसोयगुणाः, एकैकपर्याप्तवादरनिगोनियाऽसोयानामपर्याप्तानां वादरनिगोदानाभुत्पादात, तेभ्यः सूक्ष्मनिगोदा अपर्याप्तका द्रव्यार्थतयाऽसवेयगुणाः, सकललोकापन्नतया क्षेत्रस्यासोयगुणवान् , तेभ्यः सूक्ष्मनि
गोदाः पर्याप्ता द्रव्यार्थतया सवेयगुणाः, सूक्ष्मेवोपतोऽपर्याप्तेभ्यः पर्यापानां सखये यगुणत्वात् , 'पएसटुवाए' इति अत ऊई प्रदेल शार्थतया चिन्ता क्रियते, तामेव करोति-सर्वस्तोका बादरनिगोदाः पर्याप्ताः प्रदेशार्थतया द्रव्याणां लोकत्वात् , तेभ्यो बादरनिगोदा
अपर्याप्ताः प्रदेशार्थतयाऽसोयगुणा द्रव्याणामसपेयगुणत्वात् , तेभ्यः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसयेयगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ताः प्रदेशार्थतया सभेयगुणा: द्रव्याणां सोयगुणत्वात् । 'दवट्ठपएसट्टयाए'त्ति अधुना द्रव्यार्थप्रदेशार्थतया | चिन्ता क्रियते-सर्वस्तोका बादरनिगोदाः पर्याप्ता द्रव्यार्थतया, बादरनिगोदा अपर्याप्ता द्रव्यार्थतया असलवेयगुणाः, तेभ्यः सूक्ष्मनिगोदा अपर्याप्ता द्रव्यार्थतया असहयगुणाः, तेभ्य: सूक्ष्मनिगोदाः पर्याप्ता द्रव्यार्थतया सोयगुणाः, युक्ति: प्राक्तन्येव, तेभ्यो बादरनिगोदा: पर्याप्ताः प्रदेशार्थतया अनन्तगुणा:, एकैकस्य निगोदस्य अनन्ताणुकानन्तस्कन्धनिष्पन्नवान् , तेभ्यो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतया सहवेयगुणाः, द्रव्याणामसहये यगुणत्वात् , तेभ्योः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतया असङ्ख्य यगुणाः, युक्तिः प्राक्तन्येव, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ता: सोयगुणाः, द्रव्याणां सहयगुणवात् , साम्प्रतमेतेषामेव सूक्ष्मवादरपर्याप्तापर्याप्त निगोदजीवानां द्रव्या
प्रदेशाभियाधतया परस्परमल्पबहुत्य माह-एएसि णमित्यादि, सर्वस्तोका बादरजीवाः पर्याप्ता द्रव्यार्थतया, निगोदाना खोकलात्, है तेभ्यो यादरनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसय गुणा, निगोदानामसङ्खयेयगुणत्वात् , तेभ्यः सूक्ष्मनिगोदजीवा: अपर्याप्तका
दीप अनुक्रम [३६४]
-
~399