________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [५], --------------------- उद्देशक: ], --------------------- मूलं [२३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[२३९]
दीप अनुक्रम [३६४]
श्रीजीवा- 'निगोदा णमित्यादि, 'निगोदा' जीवाश्रयविशेषा भदन्त ! 'द्रव्यार्थतया' द्रव्यरूपतया किं सहयेया असल्येया अनन्ताः | ५प्रतिपत्ती जीवाभि018 भगवानाह-गौतम ! नो सहयेयाः, अङ्गुलासपेयभागावगाहनानां तेषां सर्वलोकापन्नत्वात् , किन्लसोयाः, असञयलोकाकाशप्रदे-1| निगोदामलयगि दशप्रमाणत्वात् , नाप्यनन्तास्तथा केवलवेदसाऽनुपलम्भात् । एवमपर्याप्तसामान्यनिगोदसूत्रं पर्याप्तसामान्यनिगोदसूत्रं च भावनीयम् ।
| धिकारः रीयावृत्तिः
यथा च सामान्यनिगोदविषयं सूत्रत्रयमुक्तम् एवं सूक्ष्म निगोद विषयमपि सूत्रत्रयं बादरनिगोदविषयमपि सूत्रत्रयं पृथग् वक्तव्यं, भावना उद्देशान ॥४२५॥तपासात सय १५
च पूर्वानुसारेण स्वयं विधेया । सम्प्रति द्रव्यार्थतया (निगोदजीव) सयां पिच्छिपुराह-'निगोयजीवा णं भंते! दबट्ठयाए० २३९ | इत्यादि प्रश्नसून सुगर्म, भगवानाह-गौतम! नो सोया नाप्यसायाः किम्वनन्ता: प्रतिनिगोदमनन्तानां निगोषद्रव्यजीवानां भावात्।। एवमपर्याप्तसूत्र पर्याप्तसूत्रं च वक्तव्यं, तदेवं सामान्यतो निगोदण्यत्रिपयं सूत्रत्रिकमुक्तम् , एवं सूक्ष्मनिगोदजीवविषयं सूत्रत्रिक वादरनिगोदजीवविषयं च सूत्रत्रिकं च वक्तव्यं सर्वसङ्ख्यया नब सूत्राणि । एवमेव प्रदेशार्थताविषयाण्यपि नव सूत्राणि नानालाभावात् , भाबना च सर्वत्रापि सुप्रतीता, ये किल द्रव्यार्थतयाऽनन्तास्ते प्रदेशार्थतया सुतरामनन्ता: प्रतिद्रव्यमसयातानां प्रदेशानां भावात् , सर्वसषया चामून्यष्टादश सूत्राणि] ॥ तदेवं द्रव्यार्थविषयाणि नव सूत्राण्युक्तानि सम्प्रति प्रदेशार्थताविषयाणि नव सूत्राणि विवक्षुः प्रथमत: सामान्यतो निगोदविषयं सूत्रत्रयमाह-निगोया णं भंते! पएसट्टयाए' इत्यादि, 'निगोदा:' उक्तस्वरूपा णमिति वाक्यालकारे भदन्त ! 'प्रदेशार्थतया' प्रदेशरूपतया चिन्यमानाः किं सख्या असोया अनन्ता:?, भगवानाह-गौतम! नो सहयेया नो असझयेयाः किन्त्वनन्ताः, एकैकस्मिन् निगोदे प्रदेशानामनन्तत्वात् , एवं शेषाण्यष्टौ सूत्राणि पूर्वक्रमेण भावनीयानि ॥ सम्प्रत्ये- ॥४२५॥ तेषामेव सूक्ष्मबादरपर्याप्तापर्याप्त निगोदानां द्रव्यार्थप्रदेशाभिवार्थतया परस्परमल्पवहुत्वमाह-एएसि णं भंते ! णिगोदाणमि
JaEl.
com
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~398~