________________
आगम
(१४)
प्रत
सूत्रांक
[२३७]
दीप
अनुक्रम
[३६२]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ /२ (मूलं + वृत्तिः )
------------ उद्देशकः [-],
• मूलं [२३७]
प्रतिपत्ति: [ ५ ], ----- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवा
जीवाभि० मलयगियावृत्तिः |
॥ ४२३ ॥
यगुणाः, विशेषाधिकत्वस्य सङ्ख्यगुणत्रबाधनायोगात्, तेभ्यः सामान्यतः सूक्ष्माः पर्यामका विशेषाधिकाः, पर्याप्रसूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ततः सामान्यतः पर्यात्रा पर्याप्तविशेषणरहिताः सूक्ष्मा विशेषाधिकाः, अपर्यामानामपि तत्र प्रक्षेपात् । इह पूर्व निगोदाः स्थित्यादिभिचिन्तितास्ततो निगोदवतव्यतामाह
कतिविहा णं भंते! णिओया पण्णत्ता?, गोयमा ! दुविहा णिओया पण्णत्ता, तंजहा- णिओया य णिओदजीवा य ॥ णिओयाणं भंते! कतिविहा पण्णत्ता ?, गोयमा ! दुविहा, पं० तंजहासुमणिओयाय बायरणिओया य ॥ सुहुमणिओया णं भंते! कतिविहा पण्णत्ता?, गोयमा ! दुविहा पण्णत्ता, तंजा—पजत्तगा य अपजत्तगाय ॥ याघरणिओयावि दुबिहा पण्णत्ता, तंजापज्जन्तगा य अपजन्तगा य ॥ णिओयजीवा णं भंते! कतिविहा पण्णत्ता?, दुबिहा पण्णसा-सुमणिओदजीवाय वायरणिओयजीवा य। सुमणिगोदजीवा दुविहा पं० [सं० - पलत्तगा य अपजतगा । बादरणिगोदजीवा दुविहा पन्नत्ता तं०-पजत्तगा य अपजतगा य ॥ (सू० २३८) 'कतिविहा णमित्यादि, कतिभेदाः भदन्त ! निगोदाः प्रता: १, भगवानाह - गौतम! द्विविधा निगोदा: प्रज्ञास्तयथा- निगोदाश्च निगोदजीवाश्च, उभयेषामपि निगोदशब्दवाच्यतया प्रसिद्धलात् तत्र निगोदा-जीवाश्रयविशेषाः निगोदजीवा-विभिन्नतैजस| कार्मणा जीवा एव ।। अधुना निगोदभेदान् पृच्छति — 'निगोया णं भंते!" इत्यादि प्रभसूत्रं सुगमं भगवानाह - गौतम! द्विविधाः प्रज्ञास्तद्यथा-सूक्ष्मनिगोदान बादरनिगोदाम, तत्र सूक्ष्मनिगोदाः सर्वलोकापन्नाः बादरनिगोदा मूलकन्दादयः ॥ 'सुहमनिगोया
For P&Praise Cnly
प्रतिपती
निगोदाधिकारः
उद्देशः २
सु० २३८
~394~
॥ ४२३ ॥
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते — एता प्रतिपतौ न कोऽपि उद्देशकः वर्तते, तत् कारणात् अत्र “उद्देशः २" इति निरर्थकम् मुद्रितं अथ निगोद वक्तव्यता आरब्धः