________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [५], ---------------------उद्देशक:-1.--------------------- मलं [२३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२३७]
दीप अनुक्रम [३६२]
*यिका अपर्याप्ता यथोत्तरमसमवेयगुणाः, ततो वादरवायुकायिकेभ्योऽपर्याप्तकेभ्यः सूक्ष्मतेजस्कायिका अपर्याप्ता असाहयेयगुणाः, ततः
सूक्ष्मपृथिवीकायिकसूक्ष्माकायिकसूक्ष्मवायुकायिका अपर्याप्ता यथोत्तरं विशेषाधिकाः, ततः सूक्ष्मतेजस्कायिका: पर्याप्ताः सोयगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्वामानामोचत: सवयेयगुणत्वात् , ततः सूक्ष्मपृथियीकायिकसूक्ष्माप्कायिकसूक्ष्मवायुकायिकाः पर्याप्ता यथोत्तरं विशेषाधिकाः, तेभ्यः सूक्ष्मनिगोदा अपर्याप्त का असोयगुणाः, तेषामतिप्राभूत्येन सर्वलोकेषु भावान् , तेभ्यः सूक्ष्मनिगोदा असोयगुणाः, सूक्ष्मेवपर्याप्तानां सदैवोपतः सहयगुणत्वात् , एते च बादरपर्याप्ततेजस्कायिकादयः पर्याप्त निगोदपर्यवसाना: पोडश पदार्थी | यद्यप्वन्यत्राविशेषेणासङ्खयेयलोकाकाशप्रदेशप्रमाणतया संगीयन्ते तथाऽप्यसवातस्यासमातभेदभिन्नत्यादित्थमसहयगुणवं विशेषा|धिकत्वं सहायगुणत्वं च प्रतिपाद्यमानं न विरोधमागिति, तेभ्यः पर्याप्तसूक्ष्मनिगोदेभ्यो बादरवनस्पतिकाथिका अपर्याप्ता अनन्तगुणाः, प्रतिवादरैकैकनिगोदमनन्तानां जीवानां भावान् , तेभ्यः सामान्यतो बादरा: पर्यात्रा विशेषाधिका:, बादरपर्याप्ततेजस्कायिकादीनामपि तत्र प्रक्षेपात्, तेभ्यो बादरवनस्पतिकायिका अपर्याप्ता असाहयेयगुणाः, एकैकपर्याप्तनिगोदनिश्रयाऽसङ्ख्येयानां बादरनिगोदापर्याप्तानामुत्पादात् , तेभ्य: सामान्यतो बादरा अपर्याप्ता विशेषाधिका:, बादरतेजस्कायिकादीनामप्यपर्यामानां तत्र प्रक्षेपात , तेभ्यः सामान्यतो बादरा विशेषाधिकाः, पर्यापानामपि तत्र प्रक्षेपान् , तेभ्यः सूक्ष्मबनस्पतिकायिका अपर्याप्ता असयेय गुणाः, पादरनिगोदेभ्यः
सूक्ष्मनिगोदानामपर्याप्तानामप्यसोयगुणत्वात् , ततः सामान्यतः सूक्ष्मा अपर्याप्रका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामप्यपपर्याप्तानां तत्र प्रक्षेपात् , वेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्यापाः सत्येयगुणाः, सूक्ष्मवनस्पतिकायिकापर्याप्तभ्यो हि सूक्ष्मवनस्पतिका|यिकाः पर्वाप्ताः सहोयगुणाः, सूक्ष्मेष्वप्योपतोऽपर्याप्नभ्यः पर्यापानां सहयगुणवात् , सतः सामान्यत: सूक्ष्मपर्याप्तेभ्योऽपि सहये
~393