________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [५], --------------------- उद्देशक: -,--------------------- मूलं [२३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [२३७]
दीप
श्रीजीवा-दर्याप्ता अनन्तगुणा: प्रतिबारैकैकनिगोदमनन्तानां जीवानां भावात् , तेभ्य: सामान्यतो बादराः पर्याप्मा विशेषाधिकाः, बादरतेज-४५प्रतिपत्ती जीयाभिस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात्, तेभ्यो बादरवनस्पतिकाविका अपर्याप्तका असोयगुणा एकैकपर्याप्तबादरवनस्पतिका- सूक्ष्मवामलयगि- *यिकनिगोदनिश्रयाऽसहयेयानामपर्याप्तवादरवनस्पतिकायिकनिगोदानामुत्पादात्, तेभ्यः सामान्यतो बादरा अपर्याप्त विशेषाधिका दराद्यल्परीयावृत्तिः बादरतेजस्कायिकादीनामपर्याप्तानां तत्र प्रक्षेपात् , तेभ्य: पर्याप्तापर्याप्तविशेषणरहिता: सामान्यतो बादरा विशेषाधिका: बादरपर्याप्तते- बहुवं
जस्कायिकादीनामपर्याप्तानां तत्र प्रक्षेपात् । तदेवं गतानि बादराश्रितानि पञ्चास्पबहुत्वानि, सम्प्रति सूक्ष्मवादरसमुदायगतानि पञ्चा- उद्देशः २ ॥४२१॥ ४ाल्पवहुत्वान्यभिधित्सुराह-'एएसि ण'मित्यादि, इह प्रथमं बादरगतमल्पबहुखं तत्सूक्ष्मगताल्पयत्वपञ्चके यत्प्रथममल्पबहुलं तद्वद् |
मासु०२३७ भावनीयं यावत् सूक्ष्मनिगोदचिन्ता, तदनन्तरं बादरवनस्पतिकायिका अनन्तगुणाः प्रतिवादरनिगोदमनन्तानां जीवानां भावात् , तेभ्यो बादरा विशेषाधिका वादरतेजस्कायिकादीनामपि तत्र प्रक्षेपात् , तेभ्यः सूक्ष्मवनस्पतिकायिका असह्यपेयगुणाः, वादरनिगो
देभ्यः सूक्ष्मनिगोदानामसपेयगुणखात्, वेभ्यः सामान्यत: सूक्ष्मा विशेषाधिकाः सूक्ष्मतेजस्कायिकादीनामपि तत्र प्रक्षेपात् ॥ गतहै। मेकमल्पबहुलमिदानीमेतेषामेवापर्याप्तानां द्वितीयमाह-एएसि णमित्यादि, सर्वस्तोका बादरत्रसकायिका अपर्याप्ताः, ततो बादर
तेजस्कायिकबादरवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादराप्कायिकवादरवायुकायिकाः पर्यापाः क्रमेण यथोत्तरमसोय|गुणाः, अत्र भावना यादरगतास्पबहुसपश्चके यद्वद् द्वितीयमपर्याप्त विषयमल्पबहुलं तद्वद् भावनीया, ततो बादरवायुकायिकेभ्योऽपर्यामेभ्यः सूक्ष्मतेजस्कायिका अपर्याप्ता असोयगुणाः, अतिप्रभूतासषेयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यः सूक्ष्मपृथिवीकायिकसूक्ष्मा- ४२१॥ कायिकसूक्ष्मवायुकायिकसूक्ष्मनिगोदा यथोत्तरमसोयगुणाः, अत्र भावना सूक्ष्माल्पबहुत्ववद्भावनीया, पञ्चके यहितीयास्पबहुलं त-IN
SCRESS
अनुक्रम [३६२]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~390