________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [५], ---------------------उद्देशक: -1.--------------------- मलं [२३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२३७]
द्वत् , तेभ्यः सूक्ष्मनिगोदापर्याप्तेभ्यो बादरवनस्पतिकायिका जीवा अपर्याप्ता अनन्तगुणाः, प्रतिवादरैकैकनिगोदमनन्तानो भावान् , तेभ्यः । सामान्यतो बादरा अपर्याप्पा विशेषाधिका:, बादरत्रसकायिकापर्याप्तानामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता असोयगुणाः, बादरनिगोदापर्याप्तेभ्यः सूक्ष्मनिगोदापर्याप्तानामसषयगुणत्वात् , तेभ्यः सामान्यतः सूक्ष्मा अपर्याप्ता विशेषाधिकाः, सूक्ष्मतेजस्कायिकापर्याप्तादीनामपि तत्र प्रक्षेपान् ।। गतं द्वितीयमल्पवहुवमिदानी तेषामेव पर्याप्तानां तृतीयमल्पबहुलमाह-एएसि णमित्यादि, सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, तेभ्यो बादरत्रसकायिकबादरपोकवनस्पतिकायिकबादरनिगोदवादरपृथिवीकायिकबादराष्कायिकबादरवायुकायिका: पर्याप्ता यथोत्तरमसङ्ख्येयगुणाः, अत्र भावना वादरगताल्पबहुत्वपञ्चके यत्तृतीयं पर्याप्तविषयमल्पबहुलं तद्वत्कर्त्तव्या, बादरपर्याप्तवायुकायिकेभ्यः सूक्ष्मतेजस्कायिकाः पर्याप्ता असल्येयगुणाः, बादरवायुकाथिका हि असोयन-IN तरप्रदेशराशिप्रमाणाः, सूक्ष्मतेजस्कायिकास्तु पर्याप्ता असोयलोकाकाशप्रदेशप्रमाणाततोऽसयेयगुणाः, तत: सूक्ष्मपृथिवीकायिक-18 सूक्ष्माप्कायिकसूक्ष्मवायुकायिकाः पर्याप्ताः क्रमेण यथोत्तरं विशेषाधिकाः, ततः सूक्ष्मवायुकायिकेभ्यः पर्याप्तेभ्यः सूक्ष्म निगोदाः पर्याप्रका असलयेयगुणाः, तेषामतिप्रभूततया प्रतिगोलकं भावात् , तेभ्यो बादरवनस्पतिकायिका जीवाः पर्याप्रका अनन्तगुणाः, प्रतिवादरैकैकनिगोदमनन्तानां भावात् , तेभ्यः सामान्यतो बादराः पर्याप्ता विशेषाधिकाः, वादरतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् ,
तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्पा असहधेयगुणाः, बादरनिगोदपर्यापेभ्य: सूक्ष्मनिगोदपर्याप्तानामसोयगुणत्वात् , तेभ्यः सामातान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्ष्मनेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् ॥ गतं तृतीयमल्पबहुत्वमिदानीमेतेषामेव
सूक्ष्मवादरादीनां प्रत्येक पर्याप्तापर्याप्तानां पृथक पृथगल्पबहुत्वमाह-एएसि णं भंते ! सुहुमाणे बायराण य पजत्तापज्जत्ताण'
दीप अनुक्रम [३६२]
~391