SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [५], --------------------- उद्देशक: -,--------------------- मूलं [२३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२३७] दीप अनुक्रम [३६२] यभागखण्डमानलात, तेभ्यो बादरवायुकायिकाः पर्याप्ता असल्येयगुणाः, घनीकृतस्य लोकस्यासछपेयेषु प्रतरेषु सम्हयासतमभागवर्तिपु| यावन्त आकाशप्रदेशास्तावत्प्रमाणवात्तेषां, तेभ्यो बादरवनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः, प्रतिवादरैकैकनिगोदमनन्तानां जीवानां | भावान् , तेभ्यः सामान्यसो बादरपर्याप्तका विशेषाधिका:, बादरतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् ॥ गतं तृतीयमल्पयहुत्वमिदानीमेतेषामेव प्रत्येक पर्याप्तापर्याप्तगतमल्पबहुत्वमाह-एएसि णमित्यादि, यह वादरैकैकपर्याप्तनिश्रयाऽसोया बादरा अप प्तिा उत्पद्यन्ते, "पज्जत्तगनिस्साए अपजत्तगा बक्कमंति, जत्थ एगो तत्थ नियमा असंखेजा" इति वचनात , ततः सर्वत्र पर्याप्तभ्यो काsपर्याप्ता असह्यपेयगुणा वक्तव्याः । वादरत्रसकायिकसूत्रं तु प्रागुक्तयुक्त्या भावनीयम् ।। गतं चतुर्थमध्यल्पबहुलं, सम्प्रत्येतेषामेव स| मुदितानां पर्याप्तापर्याप्तानां पञ्चममल्पबहुत्यमाह-एएसि णमित्यादि, सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, तेभ्यो बादरत्रस | कायिकाः पर्याप्ता असहयगुणाः, तेभ्यो बादरप्रत्येकवनस्पतिकायिकाः पर्याप्ता असायेयगुणाः, तेभ्यो बादरनिगोदाः पर्याप्ता असनायगुणाः, तेभ्यो बादरपृथिवीकायिकाः पर्याप्मा असहयेयगुणाः, तेभ्यो बादराकायिकाः पर्याप्ता असङ्खये यगुणाः, तेभ्यो बादरवायु कायिकाः पर्याप्ता असोयगुणाः, एतेषु पदेषु युक्तिः प्रागुक्ताऽनुसरणीया, तेभ्यो वादरतेजस्कायिका अपर्याप्ता असलवेयगुणाः, यतो बादरवायुकाधिकाः पर्याप्पा असोयेषु लोकाकाशप्रदेशेषु यावन्त आकाशप्रदेशातावत्प्रमाणाः बादरतेजस्कायिकाश्चापर्याप्ता असङ्खयेयलोकाकाशप्रदेशप्रमाणास्ततो भवन्त्यसहयगुणाः, ततः प्रत्येकबादरवनस्पतिकाविकवादरनिगोदवादरपृथिवीकायिकबादराकायिकबादरवायुकायिका अपर्याप्ता यथोत्तरमसयेवगुणा वक्तव्याः, यद्यपि चैते प्रत्येकमसयेवलोकाकाशप्रदेशप्रमाणास्तथाऽप्यसमातस्यासातभेद भिन्नलादित्थं यथोत्तरमसोयगुणवं न विरुध्यते, तेभ्यो दादरवायुकायिकापर्याप्तेभ्यो बादरवनस्पतिकायिका जीवाः प जी०७१ JEEmail ~389~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy