________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [५], ---------------------उद्देशक:-1.--------------------- मलं [२३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[२३७]
दीप अनुक्रम [३६२]
श्रीजीवा- मत्यन्तसूक्ष्मावगाहनलात् जलेषु च सर्वत्रापि प्रायोभावात् , पनकसेवालादयो हि जलेष्ववश्यंभाविनः, ते च बादरानन्तकायिका ५ प्रतिपत्ती जीवाभि इति, वेभ्योऽपि बादरपृथिवीकायिका असयेयगुणाः, अष्टासु पृथिवीषु सर्वेषु विमानभवनपर्वतादिषु च भावात् , तेभ्योऽसयेयगुणा सूक्ष्मवामलयगि-18
बादराकायिकाः, समुद्रेषु जलप्राभूत्यात् , तेभ्यो बादरवायुकायिका असोयगुणाः, शुधिरे सर्वत्र वायुसम्भवात् , तेभ्योऽपि बादर-1|दरयोररीयावृत्तिः वनस्पतिकायिका अनन्तगुणाः, प्रतिबादरनिगोदमनन्तानां जीवानां भावात् , तेभ्य: सामान्यतो बादरा विशेषाधिकाः, बादरत्रसका
ल्पबहुत्वं यिकादीनामपि तत्र प्रक्षेपात् ॥ गतमेकमौधिकमल्पबहुत्वमिदानीमेतेषामेवापर्याप्तानां द्वितीयमाह-एएसि णं भंते!' इत्यादि, सर्व॥४२०॥
उद्देशा२ तोफा बादरत्रसकायिका अपर्याप्ताः, युक्तिरत्र प्रागुक्तैव, तेभ्यो बादरतेजस्कायिका अपर्याप्ता असोयगुणाः, असहयलोकाकाशप्र-131
सू०२३७ माणत्वात् , इत्येवं प्रागुक्तक्रमेणेदमप्यरूपबहुवं परिभावनीयम् ।। गत द्वितीयमल्पबहुत्वं, साम्प्रतमेतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह-'एएसि णमित्यादि, सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, आवलिकासमववर्गस्य कतिपयसमयन्यूनैरावलिकासमयैर्गुणि-| तस्य यावान् समयराशिर्भवति तावत्प्रमाणलात्तेषाम् , उक्त - आवलिवग्गो कमेणावलीए गुणिमो हि वायरो तेऊ" इति, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असक्वेयगुणाः, प्रतरे यावन्त्यङ्गुलसक्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषां, तेभ्यः प्रत्येकशरीरबादरवनस्पतिकायिकाः पर्याप्ता असोयगुणाः, प्रतरे यावन्त्यङ्गुलासङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषाम् , उक्तञ्च“पत्तेयपजतवणकाइया उ पयरं हरति लोगस्स अंगुलअसंखभागेण भाइय"मिति, तेभ्यो बादरनिगोदपर्याप्तका असङ्ख्येयगुणाः, तेषामत्यन्तसूक्ष्मावगाहनत्वात् जलाशयेषु च सर्वत्र प्रायोभावात् , तेभ्यो बादरपृथिवीकायिकाः पर्याप्ता असोयगुणाः, अतिप्रभूतसकोयप्रतराङ्गलासययभागखण्डमानत्वात् , तेभ्योऽपि बादराप्कायिकाः पर्याप्ता असोयगुणाः, अतिप्रभूततरासयेयप्रतराखलासले
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~388