SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१४१] दीप अनुक्रम [१७९] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:) ----- उद्देशक: [ ( द्वीप समुद्र )], - मूलं [ १४१] प्रतिपत्ति: [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः भूतं रजो यत्र [ प्रस्थायं ७००० ] सा नपुरजास्तां, तथा भ्रष्टुं वातोद्भूततया राजधान्या दूरतः पलायितं रजो यस्याः सा भ्रष्टरजास्ताम् एतदेवैकार्थिकद्वयेन प्रकटयति- प्रशान्तरजसं उपशान्तरजसं कुर्वन्ति, अध्येकका देवा विजयां राजधानीम् 'आसिय संभजियोवलितं सितं सुइसम्म [र]] रत्थंतरायणवीहियं करेंति' इति किमुच्उटेन संमार्जितं कथवरशोधनेन उपमिमित्र गोमयादिनोपलियं, तथा सिक्तानि जलेनात एव शुचीनि पवित्राणि संमृष्टानि-कचवरापनयनेन रध्यान्तराणि आपणीयय इव हट्ट ते नाग इव आपणवीथयो रथ्याविशेषाञ्च यस्यां सा तथा तां कुर्वन्ति अध्यकका देवा मध्यामिकलितां कुर्वन्ति, अप्येकका देवा नानाविधा विशिष्टा रागा येषु ते नानाविरागा नानाविरागैरुतेः कृतेः पताकातिपताकाभिश्च मण्डितां कुर्वन्ति, अध्येफका देवा लाउहोइयमहितां गोशीसरसरक्तचन्दनपर्ववचालितां कुर्वन्ति, अत्येकका देवा विजयां राजधानीमुपचितचन्दनकलशां कुर्वन्ति अध्येकका देवा चन्दनकृततोरणप्रतिहारदेशभागां कुर्वन्ति अध्येकका देवा विजयां राजधानीमासिकोत्सकविपुल वृत्तवग्धारित माल्यदास कलापां कुर्वन्ति अध्येकका देवा विजयां राजधानी पञ्चवर्ण सुरभिमुकपुष्प जोपचारकलितां कुर्वन्ति, अप्येकका देवा विजयां राजधानी कायागुरुवरकुन्दुरुतुरु चायमानां गन्धताभिराम सुगन्धवरगन्धगन्धिकां गन्धवॐ तिभूतां कुर्वन्ति, एतेषां च पदानां व्याख्यानं पूर्ववत्, अध्येका देवा हिरण्यवर्षे वर्षन्ति, अत्येककाः सुवर्णवर्षमध्येका आभरणवर्ष ( रवमध्येकका ववमप्येककाः ) पुष्पवर्षमध्येकका माध्यमप्येकवर्ष वस्रवर्षे ( आभरणव) वर्धन्ति, अप्येकका देवा हिरण्यविधि - हिरण्यरूपं मङ्गलप्रकारं 'भाजयन्ति' विश्राणयन्ति शेषदेवेभ्यो ददतीति भावः एवं सुवर्णरत्नाभरणपुष्पमाल्यगन्धचूर्णवस्त्रविधिभाजनमपि भावनीयम् || 'अप्पेगइया देवा दुयं नट्टविहिं उवदंसंति' इत्यादि, इह द्वात्रिंशन्नाव्यविधयः, ते च येन क्रमेण विजयदेव अधिकार: For P&Praise City ~39~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy