________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
प्रतिपत्ता विजयदेवाभिषेक उद्देशः२ सू०१४१
सूत्रांक
[१४१]
दीप
श्रीजीवा- नाएणमिनि सर्वाणि च तानि दिव्यत्रुटितानि च-दिव्यतूर्याणि च, एषामेकत्र मीलनेन यः संगतो नितरां नादो-महान् घोपः सर्व- जीवाभि० दिव्यश्रुटितशब्दसनिनादस्तेन, इह तुरुयेण्यपि सर्वशब्दो दृष्टो यथाऽनेन सर्व पीतं वृतमिति, तत आह.-'महया इहीए' इत्यादि, मलयगि-1 महल्या यायच्छक्तितुलितया 'ऋया' परिवारादिकया 'महया जुईए' इत्याद्यपि भावनीयं, तथा महता स्फूर्तिमता बराणा-प्रधा- रीयावृत्तिः नानां त्रुटितानां-आतोयानां यमकसमर्क-एककालं पटुभिः पुरुयैः प्रवादितानां यो रबस्तेन, एनदेव विशेपेणाचष्टे-'संखपणवपड-
सहभेरिझल्लरिखरमुहिड्डुकमुरवमुइंगदुंदुहिनिग्घोससंनिनादितरवेणं' शजः प्रतीत: पणवो-भाण्डानां पटहः-प्रतीत: भेरी-रका मलरी-चौवनद्धा विस्तीर्णा वलयरूपा बरमुही-काहला हुइक्का-महाप्रमाणो मर्दलो मुरजः-स एवं लघुर्मुदङ्गो दुन्दुभि:-मेर्याकारा सङ्कटमुखी, तासा द्वन्द्रः, नामां निपो-महान ध्वानो नादितं च घण्टायामित्र पादनो तरकालभाषी सततध्वनितलमणो यो रवतेन महता महना इन्द्राभिषेकेणाभिपिश्चति ।। 'तए ण'मित्यादि, ततो णमिति पूर्वधन नम्प विजयस्य देवस्य 'महया' इति अतिशयन महति इन्द्राभिषेके वर्तमानेऽप्येकका देवा विजयां राजधानी, सप्तम्यर्थे द्वितीया प्राकृतखानतोऽयमर्थ:-बिजयायां राजधान्यां
नात्युदके प्रभून जलसंपहभावतो वैरपोपपत्ते: नातिमृत्तिके अतिमृत्तिकाया अपि कदमम पलायां उत्साहद्भिजनकलाभावात् 'पविरलफिसिय मिति अविरलानि-धन भावे कर्दमसम्भवान् प्रकर्षेण यावता रेणवः स्थगिता भवन्ति नावन्मात्रेणोत्कर्षेण स्पृष्टानि-स्पर्शनानि
यत्र वर्षे तन् प्रविरलस्पृष्टं 'रयरेणुविणामणति लक्षणतरा रेणुपुद्गला रजस्त एव स्थला रेणवः रजामि च रेणवश्च रोरेशरस्तेषां वि
नाशनं रसोरेणुविनाशनं दिव्यं प्रधानं सुरभिगन्धोदकच वर्षन्ति, अप्येकका विजयां राजधानी समानामपि 'निहतरजसं निहतं सालो सम्यां सा निहतर जास्ता, तन्त्र निहनत्वं रजसः क्षणमात्रमुस्थानाभावेनापि संभवनि तत आह-'नटरजम' नष्ट-सर्वथाऽदश्यी-16
अनुक्रम [१७९]
॥२४५॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् विजयदेव-अधिकार:
~38~