________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१४१]
----
-
विजयेन बर्दापयन्ति, व पवित्वा महाथै महाधै महाई विपुलमिन्द्राभिषेकयोग्यं श्रीरोदकादि 'उपनयन्ति' समर्पयन्ति ।। 'तए ण'मित्यादि, ततो णमिति वाक्याल कारे तं विजयं देवं चत्वारि देवसामानिक सहमाणि चतम्रोऽयमहिप्यः सपरिवारास्तिमः पर्पदो यथाक्रममष्टदशद्वादशदेवसहस्रपरिमाणाः सप्तानीकानि मतानीकाधिपतयः पोडश आमरदेवमहालागि, अन्ये च यहवो विजयराजधानीवातव्या वानमन्तरा देवा देव्यश्च तै:-तगतदेवजनप्रसिद्धः स्वाभाविककुर्षिकैश्च नरकमलनिस्थानः सुरभिवरवारिप्रतिपूर्णेश्चन्दनकृतचचाकै: 'आविद्धकण्ठेगुणैः' आरोपितकण्ठे रक्तसूचसन्तुभिः पद्मोत्यलपिचानः मुनु मार करत लपरिगृहीतैरनेकसह सक्यैः कलशैरिति | गम्यते, तानेब विभागतो दर्शयनि-अष्टसहस्रेण सौत्रर्णिकानां कन्टशानाम् , अश्वहण रुप्यमवानान , अष्टमहनेग मणिमयानाम् , अष्टसहस्रेण सुवर्णरूप्यमयानाम् , अष्टसहस्रग सुवर्णमणिमयानाम् , अष्टमहोगमध्यमणिमयानाम् , अष्टसहस्रण सुवर्णरूप्यमणिमयानाम , अष्टमहरेण भौमेयानो, सर्वस हरयाऽएभिः सहश्चतुःपष्टयधिकैः, तथा सर्वोदकः' सर्वतीर्थनद्याशुदकैः सर्वतुवरैः सर्वपुष्पैः सर्वगम्यैः सर्वगापैः सर्वोपधिसिद्धार्थ फैश्च सर्वर्या' परिवारादिकया 'सर्वद्यत्या' यथाशक्ति विस्फारितेन शरीरतेजसा 'सर्वबलेन' मामस्येन वस्त्रहम्न्यादिसैन्येन 'सर्वसमुदयेन' स्वखाभियोग्यादिसमस्त परिवारण 'मादरेण ममग्नयावन्छक्तितोलनेन 'सर्वविभूत्या' सम्बान्वन्तरक्रियकरणगाविवाहारवाद्विसम्पदा, तथा 'सर्वविभूषया' प्रावल्डकिफारोदारशृङ्गारकरणेन 'सव्यसंभमेण ति: सवोत्कृष्टन संभ्रमेण, सर्वोत्कृप्रसंधभी नाम इह बनायफविषयबहुमानख्वापनार्थपरा खनायककार्यसम्पादनाय यावच्छक्ति त्वरितख-IN रिता प्रवृत्तिः, सर्वपुष्पवस्त्रगन्धमाल्यालकारेण, अत्र गन्धा-बासा माल्यानि-पुष्पदामानः अलङ्कारा-आभरणानि ततः समाहारो द्वन्द्वः, ततः सर्वदिव्यत्रुटितानि तेषां शब्दाः सर्वदिव्यत्रुटितशब्दास्तैः मह सर्वशब्देन विशेषणसमासः, 'सम्वदिव्वतुडियसहनि
दीप अनुक्रम [१७९]
--
54
%-
JaEL
4
विजयदेव-अधिकार:
~37