________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१४]
दीप अनुक्रम [१७९]
श्रीजीवा- सिन्धुरक्तारक्तवतीपु महानदीपु नगुदकमुभयतटमृत्तिको च गृहन्ति, नतः शुलहिमवच्छिखरिषु समागत्य सर्वतुवरान-कषायान सर्वाणि प्रतिपत्तो जीवाभिजातिभेदेन पुष्पाणि सर्वान गन्धान्' गन्धवासादीन सर्वाणि माल्यानि-प्रथितादिभेदभिन्नानि सर्वोषधीः सिद्धार्थकांच गृहन्ति । मलयगि- हीला तदनन्तरं पाहदपुण्डरीकहदे पूपागत्य तदुदक मुत्पलादीनि च गृहन्ति, सत्तो हैमवतैरण्यवतेपु वपु रोहितारोहितांशासु वण- बाभिषेक रीयावृत्तिः कूलारूप्यकूलासु महानदीपु नयुदकमुभयतदमृत्तिकां तदनन्तरं शब्दापाविचिकटापातिवृत्तवैतादयेषु सर्वनुबरादीन ततो महाहिम
हाउद्देशः२ विधिवपंधरपर्वतेपु सर्वतुबरादीन ततो महापद्ममहापौण्डरीकडूदेषु इदोदकमुत्पलादीनि च तदनन्तरं हरिवारम्यकवपु हरकान्ता
| सू०१४१ ॥२४४।।
हरिकान्तानरकान्तानारीकान्तामु महानदीषु सलिलोदकम् उभयतटमृत्तिकां च ततो गन्धापातिमाल्यवत्पर्यायवृत्तवैताइयेषु सर्वतुवरादीन है। ततो निषधनीलवर्षधरपर्वतेषु सर्वतुवरादीन तदनन्तरं तद्गतेपु तिगिच्छिके सरिमहादेषु हदोदक मुत्पलादीनि च ततः पूर्वविदेहापरविदेहेषु शीताशीतोदामहानदीषु नादकम उभयतटमृत्तिकां च तदनन्तरं सर्वेषु चक्रवत्तिविजेतव्यपु मागधबरदामप्रभासाख्यतीर्थेषु । तीर्थोदकानि तीर्थमृत्तिकाश्च ततः सर्वेषु वक्षस्कारपर्वतेषु सर्वतुवरादीन् तदनन्तरं सर्वास्वन्तरनदीपु नगुदकमुभयतटमृत्तिकाश्च ततो। मन्दरपर्वते भद्रशालवने सर्वतुवरादीन ततो नन्दनबने सर्वतुवरादीन सरसं च गोशीर्षचन्दनं ततः सौमनसबने सर्वतुवरादीन सरसं च गोशीर्षचन्दनं दिव्यं च सुमनोदाम गृहन्ति, ततः पण्कवने सर्वतुवरपुष्पगन्धमाल्यसरसगोशीपचन्दनदिव्य सुमनोदामानि 'दद्दरमलए | सुगंधिए व गिण्हंति' इति दर्दर:-चीवरावनकुण्डिकादिभाजनमुखं तेन गालितं तत्र पकं वा यन्मलयोद्भवतया प्रसिद्धत्वान्मलयं-श्रीखण्डं येपु तान 'सुगन्धान' परमगन्धोपेतान गन्धान गृहन्ति, गृहीत्वा एकत्र मिलन्ति, मिलित्वा तया उत्कृष्टया दिव्यया देवगल्या यत्रैव |
R॥२४४॥ |विजया राजधानी यन्नैव विजयो देवस्तत्रैवोपागच्छन्ति, उपागत्य च करतलपरिगृहीतां शिरस्थावर्तिका मस्तकेऽजलि कृत्वा विजयं देवं जयेन
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् विजयदेव-अधिकार:
~36