________________
आगम
(१४)
प्रत
सूत्रांक
[१४१]
दीप
अनुक्रम [१७९]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:)
उद्देशक: [ ( द्वीप समुद्र)],
- मूलं [ १४१]
प्रतिपत्ति: [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
विजयदेव अधिकार:
यणाणि दंड निसरंति' दण्ड इव दण्ड ऊर्द्धाविआयतः शरीरवाहस्यो जीवप्रदेशसमूहस्तं शरीरस्य बहिः सोयानि योजनानि यावत् 'निसृजन्ति' निष्काशयन्ति, निसृज्य च तथाविधान् पुगलानाददते, एतदेव दर्शयति तद्यथा-'रत्नानां' कर्केतनादीनां १ वाणां २ र्याणां ३ लोहिताक्षाणां ४ मसारगडानां ५ हंसगर्भाणा ६ पुलकानां ७ सौगन्धिकानां ८ ज्योतीरसानाम् ९ अञ्जनानाम् १० अखनपुलकानां १९ रजतानां १२ जातरूपाणाम् १३ अङ्कानां १४ स्फटिकानां १५ रिष्ठानां १६ यथावादरान असारान् पुगलान, परिशातयन्ति यथासूक्ष्मान-साराम पुलान् पर्याददते, पर्यादाय च चिकीर्षितरूपनिर्माणार्थ द्वितीयमपि वारं वैक्रियसमुद्घातेन समवहन्यन्ते समवहत्य यथोक्तानां रत्नादीनां योग्यान् यथावादरान पुलान परिशातयन्ति यथासूक्ष्मानाददते आदाय च 'अष्टसहस्रम् ' अष्टाधिकं सहस्रं सौवर्णिकानां फलानां विकुर्वन्ति १ अष्टसहस्रं रूप्यमयानाम् २ अष्टसहस्रं मणिमयानाम् ३ अष्टसहस्रं सुवर्णरूप्यमयानाम् ४ अष्टसहस्रं सुवर्णमणिमयानाम् ५ अष्टसहस्रं रूप्यमणिमयानाम् ६ अटसहस्रं सुवर्णरूप्यमणिमयानाम् ७ असहस्रं भौ मेयानाम् ८ अष्टसहस्रं शृङ्गाराणाम् ९, एवमादर्शस्थालपात्रीसुप्रतिष्ठमनोगुलिका वातकरक चित्ररत्नकरण्डकपुष्पच ङ्गेरीयावहोमहस्तचपुष्पपटलका व होमस्तकपटलकसिंहासनच्छत्रचामरसमुद्रकम्यजधूपकच्छुकानां प्रत्येकं प्रत्येक मष्टसहस्रं विकुर्वन्ति, विकुत्रिखा 'ताए | उकिट्टाए' इत्यादि पूर्व व्याख्यातार्थे यत्रैव क्षीरोदसमुद्रस्तत्रागच्छन्ति, आगत्य च क्षीरोदकं गृह्णन्ति, यानि च तत्र उत्पलानि पद्मानि कुमुदानि नलिनानि सुभगानि सौगन्धिकानि पुण्डरीकाणि महापुण्डरीकाणि शतपत्राणि सहस्रपत्राणि शतसहस्रपत्राणि च तानि गृहन्ति, गृहीला पुष्करोवे समुद्रे समागत्य तनोदकमुत्पादीनि च गृहन्ति, तदनन्तरं यत्रैव समयक्षेत्रं यत्रैव भरतैरावतानि क्षेत्राणि यन्त्रैव च तेषु भरतैरावतेषु वर्षेषु मागधवरदामप्रभासाख्यानि तीर्थानि तत्रैवोपागत्य तीर्थोदकं तीर्थमृत्तिकां च गृह्णन्ति ततो गङ्गा
For P&Praise City
~35~