SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: ला प्रत सूत्रांक [१४१] प्रतिपत विजयदनाभिर्षक: उद्देशः २ सु०१४१ दीप अनुक्रम [१७९] श्रीजीवा- प्रत्यवरोहति, मध्ये प्रविशतीति भावः, प्रत्यवरुह्य च दमवगाहते, अवगाहा जलमजनं करोति, कृत्वा च क्षणमात्रं जलक्रीडा जीवाभि० करोति, ततः 'आयते' इति नवानामपि श्रोतसां शुद्धोदकप्रक्षालनेनाऽऽचान्तो-गृहीताचमनश्वोन:-वल्पस्यापि शङ्कितमलस्यापनय- मलयगि- नात् , अत एव परमशुचिभूतो हदात प्रत्युत्तरति, प्रत्युत्तीर्य यत्रैव प्रदेशेऽभिषेकसभा तत्रैवोपागमाति, उपागल्याभिषेकसभामनुप्रद- रीयावृत्तिः [क्षिणीकुर्वन पूर्वद्वारेणानुप्रविशति, अनुप्रविश्य यत्रैव मणिपीठिका यत्रैव च मणिपीठिकाया उपरि सिंहासनं तत्रोपागच्छति, उपागल सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्णः ॥ 'तए ण'मित्यादि, ततस्तस्य विजयस्य देवस्य सामानिकाः पर्पदुपपन्न काश्च देवाः 'आ॥४३॥ |भियोगिकान्' अभियोजनमभियोगः, प्रेष्यकर्मणि व्यापार्यमाणत्वमिति भावः, अभियोगे नियुका आभियोगिकास्तान देवान 'श ब्दायन्ते' आकारयन्ति, शब्दायित्वा च तानेत्रमदादिपु:-'क्षिप्रमेव' शीघ्रमेव भो देवानां प्रिया:! विजयस्य देवस्य 'महार्थ' महान | Bअों -मणिकनकरबादिक रपयुभपमानो यस्मिन् स महार्थस्तं महाथै, तथा महान् अर्थ:-पूजा यत्र स महासं, मह-उत्सवमर्हतीति महाईस्तं 'विपुलं' विस्तीर्ण शकाभिषेकवद् इन्द्राभिषेकमुपस्थापयत ॥ 'तए णं ते' इत्यादि, ततस्ते आभियोगिका देवाः सामानिकपर्पदुपपन्न कवरेवमुक्ताः द्वितुट्टचित्तमाणं दिया पीइमणा परमसोमणस्सिया हरिसबसविसापमाणहियया करवलपरिग्गहियं दसपाह | सिरसावन्तं मस्यए अंजलि कह' इति पूर्ववन , विनयेन वचनं 'प्रतिशृण्वन्ति' अभ्युपगच्छन्ति, कथम्भूतेन विनयेन ' इत्याह-एवं देवा तहत्ति आणाए' इति हे देवाः ! एवं-यथैव यूयमादिशत तथैवाज्ञया-युष्मदादेशेन कुर्म इत्येवरूपण प्रतिश्रुत्य वचनमुत्तरपूर्व दिग्भागमीशानकोणमित्यर्थः तस्यात्यन्तप्रशस्तत्वात् 'अपामन्ति' गच्छन्ति अपक्रम्य च वैक्रियसमुद्घानेन-वैक्रियकरणाय प्रयत्नविशे- पण 'समोहणति' समवहन्यन्ते समबहता भवन्तीत्यर्थः, समवहताश्चात्मप्रदेशान् दूरतो विक्षिपन्ति, तथा चाह-संखेजाणि जो ॥२४३॥ अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् विजयदेव-अधिकार: ~34
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy