SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४१] १० -5 करयलपरिग्गहिय'मित्यादि योहस्तयोरन्योऽन्यान्तरितालिकयो: संपुटरूपतया यदेकत्र मीलनं सा अजलिस्तां करतलाभ्यां परिगृहीता-निष्पादिता करतलपरिगृहीता ताम् , आवर्तनमावतः शिरस्यावतों यस्याः सा शिरस्यावा, कण्ठेकाल उरसिलोमे त्यादिवनलक्समासः, तामत एव मस्तके कृत्वा जयेन विजयेन वापयन्ति-जय वं देव! विजय खं देवइत्येवं वर्धापयन्तीत्यर्थः, तत्र जय:-परैरनभिभूयमानता प्रतापवृद्धिश्र, विजयस्तु-परेपामसहमानानामभिभवोत्पादः, जयेन विजयेन च वापयिता एवमवादिपु:-'एवं खलु देवाणुपियाण'मित्यादि पाठसिद्धम् ।। 'तए णमित्यादि, 'ततः' एतद्वचनानन्तरं विजयो देवस्तेपां सामानिकप दुपपन्नकाना-सामानिकानां पर्पदुपपन्न कानां च देवानामन्ति के एनमर्थ 'श्रुत्वा' आकर्य 'निशम्य' नये परिणमय 'हतुहचित्तमाणदिए' इति दृष्टतुष्टोऽनीच तुष्ट इति भावः, अथवा हलो नाम विस्मयमापन्नो यथा शोभनमहो! एतैरुपदिष्पमिति, 'तुष्टः' सोपं कृतवान् यथा भव्ययभूद् यदेतैरिरथमुपदिष्टमिति, तोषवंशादेव चित्तमानन्दित-स्फीतीभूतं 'टुणदु ममृद्धी' इति वचनात , यस्य स चित्तानन्दितः, भायर्यादिदर्शनात्पानिको निष्पान्तस्य परनिपात: मकार: प्राकृत वादलामणिकन्तत: पदवयम्य पद्वय २ मीलनेन कर्मा धारयः, 'पीइमणे' इति प्रीतिर्मनसि यस्यासी प्रीनिमना जिनप्रतिमाऽचनविषयवहुमानपरायणमना इति भावः, ततः क्रमेण बहुमानोहत्कर्षवशान 'परमसोमणस्मिए' इति शोभनं मनो वस्यामौ सुमनामनन्य भावः मौमनग्यं परमं च तन् सौमनम्यं च परमसौमनस्यं । मजातमस्मिन्निति परमसीमनस्थितः, एतदेव व्यक्ती कुर्वन्ना--'हरिसबमविषयमाणहिया' हवशेन विस-पंद्-विस्तारयायि: हृदयं यस्य स हर्षवशत्रिसप्पंदव: देवशयनीबादभ्युनिष्ठति, अभ्युग्धाय च देवदूप्यं परिधने, परिधाय च उपपातमभानः पूर्वद्वारेण निर्गपठति, निर्गय च यत्रीय प्रदेशे जदतत्रोपागन्छनि, उपागला जदननु दक्षिणी कुला पूग तोर गेन नदमनुप्रविशति, पविश्य च दीप अनुक्रम [१७९] dya विजयदेव-अधिकार: ~33~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy