________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१४१]
दीप अनुक्रम
श्रीजीचा- भगवनो बर्द्धमानस्वामिनः पुरतः सूर्याभदेवेन भाविता राजप्रश्नीयोपाङ्गे दर्शितातेन क्रमेण सिनेय जनानुग्रहार्थमुपदार्थ,
प्रतिपत्ती जीवाभिमस्तिकलीवरसनन्दावर्तबर्द्धमानकभद्रासनकलशमत्स्यदर्पणरूपाष्टमङ्गलाकाराभिनयात्मकः प्रथमो नाट्यविधिः १, द्वितीय आवर्तन यावत व विजयदेमलयनि- णिप्रतिश्रेणिस्वस्तिकपुष्पमाणवकवर्डमानकमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापालताभक्तिचित्राम- वाभिषेक रीयावृत्तिानयात्मकः२, तृतीय ईहामृगपभतुरगनरमकरविहगव्याल किन्नरहरुलरभचमरकुसरवनलताघालताभकिनचित्रात्मकः३, चतुर्थ उद्देशः २
च(तश्च) द्विधातोच (ता)कएकतश्चक्रवाल द्विधातश्चक्रयालचकार्द्धचक्रवालाभिनयात्मकः ४, पञ्चमभन्द्रावलिपविभक्तिसूर्याचलिभविभक्ति- सू०१४१ ॥२४६॥
यात्रलिपविभक्तिहंसावलीप्रविभक्तिसारावलिपविभक्तिमुक्तावलिअविभक्तिरनाबलिप्रविभक्तिपुष्पात्रलिअधिभक्तिनामा ५, पप्रचन्द्रोहमा विभक्तिसूर्योद्गमप्रविभक्त्यभिनयामक उद्गमनोमनाविभक्तिनामा ६, सप्तमश्चन्द्रागमनसूर्यागमन विभक्त्यभिनयामक आगमनागमनप्रविभक्तिनामा ७, अष्टमञ्चन्द्रावरणप्रविभक्तिसूर्यावरणप्रविभव्यभिनयात्मक आवरणावरणप्रविभक्तिनामा ८, नवमश्चन्द्रासमयनप्रविभतिसूर्यास्तमयनप्रविभक्त्यभिनयात्मकोऽस्तगयनास्तमयनप्रविभक्तिनामा ५, दशमञ्चन्द्रमण्डलपविभक्तिसूर्यमण्डलपविभक्तिनागभण्डलपविभक्तियक्षमण्डलपविभक्तिभूतमण्डलपविभक्त्यभिनयात्मको मण्डलप्रविभक्तिनामा १०, एकादश रुपभमण्डलपविभक्तिसिंहमण्डलमविभक्तियविलम्बितगजविलम्बितहविलसितगजविलसितमत्तयषिलसितमत्तगजविलसितमत्तय विलम्वितमत्तगजविलम्बिताभिनयों द्रुतविलम्बितनामा ११, द्वादश: सागरप्रविभक्तिनागप्रविभक्त्यभिनयासकः सागरनागपत्रिभक्तिनामा १२, त्रयोदशो नन्दानविभ|क्तिचम्पाप्रविभक्त्यभिनयासको नन्दाचम्पाप्रविभक्त्यात्मक: १३, चतुर्दशो मत्स्याण्डकप्रविभक्तिमकराण्डकपविभक्तिजारप्रविभक्तिमार ॥२४६ ॥ विभक्त्यभिनयासको मत्स्याण्डकमकराण्डकजारमारप्रविभक्तिनामा १४, पञ्चदशः क इति ककारप्रविभक्तिः ख इति खकारप्रविभ-18
[१७९]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् विजयदेव-अधिकार:
~40