SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [५], --------------------- उद्देशक: H], ------------------- मूलं [२३५] + गाथा: पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२३५] गाथा: सपिण्यः, एषा कालत: प्ररूपणा, क्षेत्रतोऽर्द्धतृतीयाः पुद्रलपरावर्ताः । वादरनिगोदसूर्व वादरपृथ्वीकायिकवत् । बादरासकायसूत्रे | काजघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो वे सागरोपमसहसे सयवर्षाभ्यधिके । साम्प्रतमेतेषामेवापर्याप्ताना कायस्थितिं निरूपयन् सूत्रदशक माह-बायरअपज्जत्तए ण भंते! बायरअपज्जत्तएत्ति कालतों' इत्यादि सर्वत्र जघन्येनोत्कर्वेण चान्तर्मुहूर्तम् । अधुनैतेषामेव । पर्याप्तानां कायस्थितिमाह-'बायरपज्जत्तए णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, तद्भावना | प्रावत् , उत्कर्षतः सागरोपमशतपृथक्वं सातिरेक, तत ऊर्द्धमवश्यं वादरस्थ सत: पर्वाप्पलब्धिविच्युतेः । बादरपृथिवीकायिकपर्याप्तसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षत: सश्येयानि वर्षसहस्राणि, तत ऊर्दू तथास्वाभाव्या बादरपृथिवीकायस्य सतः पर्याप्तिलम्धिभ्रंशात् । एवमकायसूत्रमपि वक्तव्यं, तेजस्कायसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः सङ्ख्येयानि रात्रिन्दिवानि, तेजस्कायिकस्य हि उत्कृष्टा भवस्थितिः । त्रीणि रात्रिन्दिवानि, उत्कृष्टस्थितिकस्ख पर्याप्तभवा निरन्तरं कतिपया एवेति साधेयान्येव रात्रिन्दिवानि । वायुकायिकसामान्यबादरदि वनस्पतिकायप्रत्येकबादरवनस्पतिकायसूत्राण्यपि यादरपर्याप्तपृथिवीकायसूत्रवत् । सामान्यतो निगोदपर्याप्तसूत्रे च जघन्यत उपकर्षत-18 श्वान्तर्मुहूर्त, बादरत्रसकायपर्याप्तसूत्र जघन्यतोऽन्तर्मुहूर्तमुत्कर्षत: सागरोपमशतपुथक्त्वं सातिरेक, तय नैरयिकतिर्यग्मनुष्यदेवभवभ्रमणेन पूरयितव्यम् ॥ साम्प्रतमन्तरं प्रतिपिपादयिषुराह-- अंतरं बायरस्स बायरवणस्सतिस्स णिओयस्स बायरणिओयस्स एतेसिं चउपहवि पुढविकालो जाव असंखेजा लोया, सेसाणं वणस्सतिकालो। एवं पजत्सगाणं अपजत्तगाणवि अंतरं, ओहे य वायरतरु ओघनिओए यायरणिओए य कालमसंखेज अंतर सेसाण वणस्सतिकालो ॥ (सू०२३६) दीप अनुक्रम [३५७३६० HTTPCASSEX ~3830
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy