________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [9], --------------------- उद्देशक: [-], ------------------- मूलं [२३५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[२३५]
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥४१७॥
गाथा:
*
सू०२३५
अंतो० को असं असं उस्स० कालओ खेसओ अंगु० असं० पत्तेगसरीरयादरवणस्सतिकाइ- ५ प्रतिपच्ची यस्स वायरनिगोअस्स पुढवीव, बायरणिओयस्सणं जह० अन्तोउको० अर्णतं कालं अर्णता उस्स० | बादरस्य कालओ खेत्तओ अड्डाइजा पोग्गल०] एतेसिं जहपणेणं अंतोमु उक्कोसेणं सत्तरि सागरोवमको
कायस्थिडाकोडीओ संखातीयाओ समाओ अंगुलअसंखभागो तहा-असंखेजा उ० ओहे य वापरतरुअणुबंधो सेसओ वोच्छं । उस्सप्पिणि २ अडाइयपोग्गलाण परियद्दा ॥ उदधिसहस्सा खलु उद्देशः२ साधिया होंति तसकाए ॥१॥ अंसोमुहुत्तकालो होइ अपजत्तगाण सम्वेसि ।। पज्जत्तवायरस्स य वायरतसकाइयस्सावि ॥२॥ एतेसिं ठिई सागरोवमसतपुहत्तं साइरेगं । तेउस्स संख राईदिया]
दुविहणिओए मुहुत्तमद्धं तु। सेसाणं संखेजा वाससहस्सा य सबेर्सि ॥३॥ (सू०२३५) ___ 'बायरे णं भंते ! इत्यादि प्रभसूत्र पाठसिद्ध, भगवानाह-गौतम! जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽसहयं कालं, तमेवासयेयं । कालं कालक्षेत्राभ्यां निरूपवति-असंखेजाओ उस्सप्पिणीमोसप्पिणीओ कालतो खेत्ततो अंगुलस्स असंखेज्जइभागों' अस्य ब्याख्या प्राग्वत् । बादरपृथ्वीकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः सप्ततिः सागरोपमकोटीकोटयः, एवं बादराकायिकबादरतेजस्कायिकवादरवायुकापिकानामपि, सामान्यतो बादरवनस्पतिकाबिकसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽसङ्ख्ययं कालं, तमेव कालक्षेत्राभ्यां नि3 रूपयति-असोया उत्सर्पिण्यवसपिण्यः कालत: क्षेत्रतोऽङ्गुलस्यासोयभागः । प्रत्येकवादरवनस्पतिकायिकसूत्र बादरपृथ्वीकायिक- ॥४१७॥
बत्, सामान्यतो निगोदसूत्रे जपसोऽन्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं, तस्यैव कालक्षेत्राभ्यां निरूपणं करोति-अनन्ता उत्सर्पिण्यव
स
दीप
अनुक्रम [३५७३६०]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~382