________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [9], --------------------- उद्देशक: 1, --------------------- मूलं [२३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
श्रीजीवाजीवाभि
प्रत सूत्रांक
रीयावृत्तिः
[२३६]
॥४१८॥
दीप अनुक्रम [३६१]
'बादरस्स णं भंते ! अंतरं कालतो' इत्यादि प्रभसूत्र सुगर्म, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽसहयेयं कालं, तमेव 8५ प्रतिपत्ती कालक्षेत्राभ्यां निरूपयति-असहषया उत्सर्पिण्यवसर्पिण्यः कालत: क्षेत्रतोऽसलपेया लोकाः, यदेव हि सूक्ष्मस्य सतः कायस्थिविपरि-6 बादरस्यामाणं तदेव बादरस्यान्तरपरिमाणं सूक्ष्मस्य च कायस्थितिपरिमाणमेतदेवेति । वादरपृथिवीकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्धतोऽनन्तंन्तरं सूक्ष्मकालं, स चानन्तः कालो वनस्पतिकालः प्रागुक्तस्वरूपो वेदितव्यः । एवं बादराकायिकथादरतेजस्कायिकसूत्राण्यपि वक्तव्यानि ।। बादरयोसामान्यतो बादरवनस्पतिकायिकसूवे जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसोयं कालं, स चासवेयः कालः पृथिवीकालो वेदितव्यः, स| | रपबहुत्वं चैवम्-असोया उत्सर्पिण्यवसर्पिण्यः कालत: क्षेत्रतोऽसयेया लोकाः । प्रत्येकवादरवनस्पतिकायिकसूत्रं बादरपृथिवीकायिकसूत्रवत् , उद्देशा२ सामान्यतो निगोदसूत्रं च सामान्यतो बादरवनस्पतिकायिकसूत्रवत् , बादरत्रसकाथिकसूत्रं बादरपृथिवीकायिकसूत्रबत् । एवमपर्या-18 सू०२३६विषया दशसूत्री पर्याप्त विषया च दशसूत्री यथोक्तक्रमेण वक्तव्या, नानालाभावात् ।। साम्प्रतमल्पबहुखमाह
२३७ अप्पा० सम्वत्थोबा वायरतसकाइया वायरतेएकाइया असंखेजगुणा पत्तेयसरीरवादरवणस्सति. असंखेज्जगुणा वायरणिओया असंखे० वापरपुढवि असंखे० आउवाउ असंखेजगुणा बायरवणस्सतिकाइया अर्णतगुणा वायरा विसेसाहिया १। एवं अपज्जत्तगाणवि २। पजत्तगाणं सव्वस्थोवा बायरतेउकाइया बायरतसकाइया असंखेजगुणा पत्तेगसरीरवायरा असंखेजगुणा सेसा तहेव जाव बादरा विसेसाहिया ३। एतेसि णं भंते! बायराणं पजत्तापजत्ताणं कयरे २१,
॥४१८ सब्वत्थोवा बायरा पजत्ता वापरा अपज्जत्तगा असंखेजगुणा, एवं सब्वे जहा बायरतसकाइया ४॥ .
Jamaication
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~3840