SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [५], --------------------- उद्देशक: -, ------------------- मूलं [२२९-२३०] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२२९ -२३०] दीप अनुक्रम [३५१ श्रीजीवा-दातस्मात्सर्वेऽपि निगोदा अनुसमयमद्वर्तनोत्पाताभ्यामन्तर्मुहर्तमात्रेण परावर्तन्ते न च शून्या भवन्तीति । एवं सप्तसूत्री अपर्याप्पविषया जीवाभि० सप्तसूत्री पर्याप्तविषया वक्तव्या, सर्वत्रापि जघन्यत उत्कर्षतवान्तर्मुहूर्तम् । सम्प्रति कायस्थितिमाह | सूक्ष्मस्य मलयगिसुहुमे णं भंते! सुहमेत्ति कालतो केवचिरं होति?, गोयमा! जहण्णेणं अंतोमुहसं उक्कोसेणं अ कायस्थिरीयावृत्तिः संखेजकालं जाव असंखेजा लोया, सब्वेसिं पुढविकालो जाव सुहमणिओयस्स पुढविकालो. तिरन्तरं च ॥४१४॥ अपजत्तगाणं सब्थेसिं जहणणवि उक्कोसेणवि अंतोमुहुतं, एवं पजत्तगाणवि सम्वेसिं जहण्णेणवि उद्देश:२ उक्कोसेणवि अंतोमुहत्तं ॥ (सू०२३१) सुहमस्स णं भंते! केवतियं कालं अंतरं होति?, गोयमा! सू०२३१जहणणं अंतोमु० उको० असंखेनं कालं कालओ असंखेजाओ उस्सप्पिणीओसप्पिणीओ २३२ खेत्तओ अंगुलस्स असंखेजतिभागो, सुहमवणस्सतिकाइयस्स सुहमणिओयस्सवि जाव असं खेजहभागो। पुढविकाइयादीणं वणस्सतिकालो। एवं अपजत्तगाणं पजत्सगाणवि ॥ (सू०२३२) । 'सुहमे णं भंते ! सुहमेत्तिकालओं' इत्यादि प्रश्रसूत्र सुगर्म, भगवानाह-गौतम! जघन्येनान्तर्मुहर्तम् , अन्तर्मुहानन्तरं वाद-1.. रपृथिव्यादाबुत्पादात् , उत्कर्षतोऽसङ्ख्येयकालं, तमेवासापेयकालं कालक्षेत्राभ्यां निरूपयति-असोया उत्सपिण्यवसापिण्यः, एषा कालतो मार्गणा क्षेत्रतोऽसया लोकाः, असायेयानां लोकाकाशानां प्रतिसमयमेकैकाकाशप्रदेशापहारे यावता कालेन निर्लेपता भ-18 वति तावान असलेयः काल इति भावः । एवं सूक्ष्मपृथिव्यतेजोवायुवनस्पतिनिगोदसूत्राण्यपि भावनीयानि । सम्प्रति सूक्ष्मादी-IC॥४१४॥ नामेवापर्याप्तानां कायस्थितिमभिधित्सुराह-'सुहमअपज्जत्तए णं भंते' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! जघन्यतोऽ -३५२] अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं ~376
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy