________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
___ प्रतिपत्ति: [१], - -- उद्देशक: [-], ------ मूलं [२३१-२३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[२३१-२३२]
दीप
न्तर्मुहूर्तमुत्कर्षतोऽप्यन्तर्मुहूर्तम् , अपर्याप्तस्थावरस्यैतावत्कालप्रमाणवात् , एवं सूक्ष्मापर्याप्तपृथिव्यादिविषयाऽपि षट्सूत्री लक्तव्या। एवं | पर्याप्त विषयाऽपि सप्तसूत्री ।। साम्प्रतमन्तरं चिचिन्तयिषुराह-सुहुमस्स ण'मित्यादि प्रभसूत्र सुगम, भगवानाह-गौतम! जघन्येनाम्तमुहर्स, सूक्ष्मात्य बादरपुथिव्यादावन्तर्मुहूर्त स्थित्वा भूयः सूक्ष्मपृथिव्यादौ कस्याप्युत्पादात् , उत्कर्षतोऽसलपेयं कालं, तमेवासायं कालं कालक्षेत्राभ्यां निरूपयति-असोया उत्सर्पिण्यवसर्पिण्यः, कालत एषा मार्गणा, क्षेत्रतोलस्यासयो भागः । किमुक्तं भवति ?-अालमात्रक्षेत्रस्यासहपेयतमे भागे ये आकाशप्रदेशास्ते प्रतिसमवमेकैकप्रदेशापहारे यावतीभिरुत्सर्पिण्यवसपिणी-1 भिनिलेपा भवन्ति तावत्य इति ॥ 'सुहमपुढविक्काइयस्त णं भंते! इत्यादि प्रभसूत्र सुगर्म, भगवानाह-गौतम! जघन्येनान्तर्मुशहूर्त्त, सद्भावना प्रागिव, उत्कर्षतोऽनन्त कालं, 'जाव आवलियाए असंखिजइभागो' इति यावत्करणादेवं परिपूर्णपाठः-अणताओ उस्सप्पिणीभीसप्पिणीओ कालतो खेत्ततो अर्णता लोगा असंखेजा पोग्गलपरियट्टा आवलियाए असंखेजहभागो' अस्य | व्याख्या पूर्ववत्, भावना लेषम्-सूक्ष्मपृथिवीकायिको हि सूक्ष्मपृथिवीकायिकभवादुद्दयानन्तर्येण पारम्पर्येण वा वनस्पतिष्यपि मध्ये गच्छति तन्त्र पोत्कर्षत एतावन्त कालं विष्ठतीति भवति यथोक्तप्रमाणमन्तरं, एवं सूक्ष्माप्कायिकतेजस्कायिकवायुकायिकसुत्राण्यपि। वक्तव्यानि । सूक्ष्मवनस्पतिकाधिकसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसङ्ख्ययं कालं, स चासण्येयः कालः पृथिवीकालो वक्तव्यः, स चैवम् -असंखेजा उस्सप्पिणीओसप्पिणीओ कालतो खेत्ततो असंखेजा लोगा' इति, सूक्ष्मवनस्पतिकायभवाजतो हि बादरवनस्पतिषु । सूक्ष्मवादरथिव्यादिषु चोल्पयते तत्र च सर्वत्राप्युत्कर्षतोऽप्येतावन्तं कालमवस्थानमिति यथोक्तप्रमाणभवान्तर, एवं सुक्ष्मनिगोदस्या
अनुक्रम [३५३
-३५४]
जी०७०
~377