________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [५], --------------------- उद्देशक: -, ------------------- मूलं [२२९-२३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
%
सूत्रांक [२२९
%
C
-२३०]
%
दीप
साखियादि चिचिन्तयिषुराह-'सुहुमस्स णं भंते' इत्यादि, सूक्ष्मस्व सामान्यतो निगोदरूपस्यानिगोदरूपस्य वा भदन्त ! कियन्तं कालं | स्थिति: प्रज्ञप्ता, भगवानाह-गौतम! जयन्वेनान्तर्मुहूर्त्तमुत्कर्षेणाप्यन्तर्मुहूर्त, नवरमुत्कर्षतो विशेषाधिकमवसातव्यम् , अन्यथोत्कर्षायोगात् । एवं सूक्ष्मपृथिवीकायाप्कायिकतेजस्कायिकवायुकायिकबनस्पतिकायसूक्ष्मनिगोदविषयाण्यपि षट् सूत्राणि वक्तव्यानि, अथ सूक्ष्मवनस्पतिर्निगोदा एव ततस्तत्सूत्रेणैव गतमिति किमर्थ पृथग् निगोदसूत्र ?, तद्युक्तं सम्यग्वस्तुतत्त्वापरिज्ञानात् , सूक्ष्मवनस्पतयो हि जीवा विवक्षिताः, सूक्ष्मनिगोदास्तु प्रत्येकमनन्तानां जीवानामाधारभूताः शरीररूपास्ततो न कश्चिद्दोषः, उक्कच-गोला य असंखेजा असंखनिगोदो य गोलओ भणिओ । एकिकमि निगोए अणंतजीवा मुणेयम्बा ॥१॥ एगो असंखभागो वट्टर उठबट्टणोववायमि । एगनिगोदे निचं एवं सेसेसुवि स एव ॥२॥ अंतोमुहुत्तमेत्तं ठिई निगोयाण जंति निद्दिवा । पट्टति निगोया तम्हा अंतोमुहत्तेणं ॥३॥" आसामक्षरगमनिका सूक्ष्मनिगोदैः सकल एव लोकः सर्वतो व्याप्तोऽखनचूर्णपूर्णसमुद्रवत्, तस्मिन्नित्यं निगोदैयाप्ते लोके निगोदमात्रावगाहना असोया निगोदा वृत्ताकारा बृहत्प्रमाणा गोलका इति व्यपदिश्यन्ते, निगोद इति च नाम अ-18 नन्तानां जीवानामेकं शरीरं, तत उक्तम्-असोया गोलाः, एकैकनिश्च गोलकेऽसोया निगोदा एकैकश्च निगोदः अनन्तजीव इति, एकस्मिंश्च निगोदे येऽनन्ता जीवास्तेषामेकोऽसयतमो भागः प्रतिसमयमुद्वर्त्ततेऽन्यश्चोत्पद्यते, तथा हि विवक्षिते समये विवक्षितस्य निगोदस्सैकोऽसलयेयतमो भाग उद्वर्त्ततेऽन्यश्चासल्येयतमो भागस्तस्मिन्नपूर्व उत्पद्यते, द्वितीयेऽपि समयेऽन्योऽसयेयभाग उद्वर्त्तते अन्यश्वापूर्व उत्पद्यते, एवं सकलकालमनुसमयमुनोपपाती, अत एव 'एगनिगोदे निच'मिति नित्यमहणं, यथा चैकस्मिन्निगोदे तथा| सर्वेष्वप्यसोयेषु सर्वलोकन्यापिषु निगोवेषु प्रतिपत्तव्यं, सर्वेषामपि च निगोदानां निगोदजीवानां स्थितिर्विनिर्दिष्टाऽन्तर्मुहूर्तमात्रं
tc.
अनुक्रम [३५१
-३५२]
Cottk5
~375