SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [५], --------------------- उद्देशक: [-], ------------------- मूलं [२२९-२३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२२९-२३० दीप श्रीजीवा- यिका असल्येयगुणाः, असायेयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यः पृथिवीकायिका विशेषाधिकाः, प्रभूतासयलोकाकाशप्रदेश- ५प्रतिपत्तौ जीवाभिमाणत्वात् तेषां च शेषकायापेक्षयाऽल्पलात् , तेभ्योऽप्काथिका विशेषाधिकाः, प्रभूततरासययभागलोकाकाशप्रदेशराशिप्रमाणत्वात् , पृथ्व्यादीमलयगि तेभ्यो वायुकायिका विशेषाधिकाः, प्रभूततमासक्यलोकाकाशप्रदेशमानत्वात् , तेभ्यो वनस्पतिकायिका अनन्तगुणाः, अनन्तलोका- नामल्पबरीयावृत्तिः है काशप्रदेशमानलात् ॥ साम्प्रतमेतेषामेवापर्याप्तानां द्वितीयमल्पबहुलमाह-एएसि णमित्यादि, एतदपि तथैव । अधुनैतेषामेव हुत्वं सू॥४१३॥ पर्याप्तानामल्पबद्त्वमाह-'एएसि ण'मित्यादि, एतदपि तथैव ।। साम्प्रतमेतेषामेव पृथिवीकायादीनां प्रत्येक पर्याप्तापर्याप्तगताल्पव- मस्य स्थिहुत्वमाह-एएसि णमित्यादि, सर्वस्तोकाः पृथिवीकायिका अपर्याप्ताः पर्याप्ताः सोयगुणाः, पृथिवीकायिका हि बहवः सूक्ष्माः तिः सकललोकगतत्वात् , तेषु च पर्याप्ताः सपेयगुणाः, पवमप्लेजोवायुवनस्पतिसूत्राणि भावनीयामि, त्रसकायसूत्रे सर्वसतोकाः पर्याप्तास्त्र- उद्देशः२ सकाविका अपर्याप्तका असहयगुणाः, प्रसकायानां पर्याप्तानां यथाक्रमं प्रतरगताङ्गुलसक्येयभागखण्डप्रमाणत्वात् ॥ साम्प-10सू०२२९. तमेतेषां समुदितानां पर्याप्तापर्याप्तानामल्पबहुखमाह-एएसिणं भंते। इत्यादि, सर्वसोकाखसकायिकाः पर्याप्तास्तेभ्यससकायिका अपर्याप्ता असोयगुणाः, अत्र कारणं प्रागेवोक्तं, ततसेजस्कायिका अपर्याप्ता असायगुणा: असल्यलोकाकाशप्रदेशप्रमाणलात्, ततः पृथिव्यव्याययोऽपर्याप्तका: क्रमेण विशेषाधिकाः प्रभूतप्रभूततरप्रभूततमासाहयलोकाकाशप्रदेशराशिभानत्वात् , तदनन्तरं तेज-1 स्कायिकाः पर्याप्ता: सोयगुणाः, सूक्ष्मेवपर्याप्तेभ्यः पर्याप्तानां सोयगुणत्वात् , ततः पृथिव्यब्वायवः पर्याप्ताः क्रमेण विशेषाधिका:, ततो वनस्पतिकायिका अपर्याप्ता अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिमानलात् , तेभ्यो पनस्पतिकायिका: पर्याप्ताः सोयगुणाः ॥४१३॥ सूक्ष्मेष्यपर्याप्तेभ्यः पर्याप्तानां सोयगुणत्वात् सूक्ष्माश्च सर्ववव इति तदपेक्षमिदमल्पबहुखम् ।। सम्प्रत्यमीषामेव कायानां सूक्ष्माणां 15 २३.. अनुक्रम [३५१ -३५२] अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं ~374
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy