SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [५], -------------------- उद्देशक: [-], ------------------- मूलं [२२६-२२८] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२२६-२२८] श्रीजीवा- जीवाभि मलयगि- रीयावृत्तिः ॥४१२॥ उद्देश.२ गाथा सद्धेपेणोक्त:- अस्संखोसप्पिणीसप्पिणीउ एगिदियाण य चउण्डं । ता चेव ऊ अणता वणस्सईए उ बोद्धव्या ॥१॥" सकायसूत्रे ||8/५प्रतिपत्तों सागरोपमसहस्रे साहयेयवर्षाभ्यधिके, एतायत एवाव्यवधानेन त्रसकायत्वकालस्य केवलवेदसोपलब्धत्वात् । अपर्याप्त विषयायां षट्सूध्यांदा पृथ्व्यादीसर्वत्रापि जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तम् , अपर्याप्तलब्धरुत्कर्षतोऽप्येतावत्कालप्रमाणत्वात् । पृथिवीकायिकपर्याप्तसूत्रे उत्कर्षत: सह-शना भेदाः सर्वत्रापि अपनी | यानि वर्षसहस्राणि, पृथिवीकायिकस्य हि भवस्थितिरुत्कर्षतोऽपि द्वाविंशतिवर्षसहवाणि ततः कतिपयनिरन्तरपर्याप्तभवमीलने सहये-४स्थितिःकायानि वर्षसहस्राणि लभ्यन्ते नाधिक । एवमष्कायिकसूत्रेऽपि वक्तव्यं, तेजस्कायिकसूत्रे सवेवानि रात्रिन्दिवानि, तेजस्कायिकस्य हियस्थितिः भवस्थितिरुत्कर्षतोऽपि त्रीणि रानिन्दिवानि, ततो निरन्तरकतिपयपर्याप्तभवसङ्कलनायामपि सोयानि रानिन्दिवानि लभ्यन्ते न तु मासा वर्षाणि वर्षसहस्राणि वा। वायुकायिकसूत्रं वनस्पतिकायिकसूत्रं पृथिवीकायिकसूत्रवत् । त्रसकायसूत्रे सागरोपमशतपृथक्त्वं सा-18सू०२२६तिरेकम् ।। सम्प्रत्यन्तरनिरूपणार्थमाह-'पुढविकाइयस्स णं भंते ! इत्यादि प्रभसूत्र सुगम, भगवानाह-गौतम! जघन्येनान्तर्मु-दा २२८ हूर्त पृथिवीकायादृद्धृत्यान्यत्रान्तर्मुहूर्त खिला भूयः पृथिवीकायिकखेन कस्यचिदुत्पादात्, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालः प्रागुक्तस्वरूपो वनस्पतिकाल: प्रतिपत्तव्यः, पृथिवीकायादुद्धृत्य तावन्तं कालं बनस्पतिष्ववस्थानसम्भवात् । एक्लप्तेजोवायुप्रससूत्राण्यपि भावनीयानि । वनस्पतिसूत्रे उत्कर्षतोऽसझवेयं कालम् 'असंखेजाओ उस्तप्पिणीओसप्पिणीओ कालतो खेत्ततो असंखेजा लोगा' इति वक्तव्यं, वनस्पतिकायादुद्दत्य पृथिव्यादिष्ववस्थानात् तेषु च सर्वेषप्युत्कर्षतोऽप्येतावत्कालभावात् । सम्प्रत्यल्पबाखमाहअप्पायरयं-सव्वस्थोवा तसकाइया तेउकाइया असंखेजगुणा पुढविकाइया बिसेसाहिया आज ॥४१२॥ काइया विसेसाहिया वाउकाहया विसेसाहिया वणस्सतिकाइया अर्णतगुणा एवं अपजत्तगावि दीप अनुक्रम [३४६-३५०] 4%ASSAGE अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं ~372
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy